________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे
खीमुक्ति सिद्धिः
२%
%E7-%-
17
|जिनमूर्तेः परिधापनिका कार्या, शुभध्यानहेतुत्वाद्, यदेवं तदेवं, यथा चैत्यालयः. एवं भक्तिमात्रत्वशोभाकारित्वागमोक्तत्वादयो | हेतवोऽप्यूह्या इति सर्व सुस्थं, यदपि कलुषबुद्धिर्याति नो शुद्धबोधं, विविधरसविलासयुक्तिबोधप्रकाशैः। जिनमतरतचित्तै! विधेयं तथापि, तरणिकरणिधीरैः सत्वबोधेऽलसत्वम् ॥ १॥जलधरजलकृष्टिनेन्दिताशेषसृष्टिः, क्वचन वचनयोगाद्दत्तकोपाधिरोपा। शरभरभसवृत्तेर्जायते नाशहेतुर्न खलु स घनदोषः पोष्यते दोषवद्भिः ॥ २ ॥ मतिपरिणतिरेषाऽऽस्ते ह्यशेषा विशेषादविरलबलमोहस्यावमोहस्य वश्या । प्रतिवचनविदाऽस्मात् सम्प्रदायान्नमायान्मनसि न सितलेश्या प्राञ्जले स्याद्विमोच्या ॥ ३ ॥ एवं चानेकविवेकवाक्यैः सुदृशां वोधने, तथा “स्वर्गावतारेण हि रत्नवृष्टिः, शक्राज्ञयाऽभून्नवमास यावत् ! स्वमावली विश्वसुखाय येषां, ते सन्तु कल्याणकरा जिना वः॥ १ ॥ ये स्नापिता जन्मनि मूनि मेरोः, शक्रेण दुग्धार्णववारिपूरैः। बाल्ये स्थिता हेमघटैः सुराणां, ते सन्तु कल्याणकरा जिना कः ॥ २॥ यानेन येऽवाप्य विभूष्य नीतास्तपोवनं सन्निहिताक्षतोघाः । स्वोत्पाटितालक्यसुरासुरेज्याः, ते सन्तु० ॥३॥ जगत्रयोद्योतकरी प्रयाता. घातिक्षयात् केवलबोधलक्ष्मीम् । सत्प्रातिहायोभरणार्चिताङ्गाः, ते सन्तु० ॥४॥ प्रदग्धरज्ज्वाकृतिकर्मनाशे, तदङ्गपूजा मुकुटीदलेन । कृताऽमरैश्चन्दनदेवकाष्ठस्ते सन्तु० ॥५॥ इत्यादि ब्रह्मसेनकुतपञ्चकल्याणकपूजापाठस्य । संस्नापितस्य घृतदुग्धदधीक्षुवाहैः, सर्वाभिरौषधिभिराहतमुज्जलाभिः । उद्ववर्तितस्य विदधाम्यभिषेकमत्र, कालयकुंकुमरसोत्कटवारिपूगः॥ ६ ॥ इति पञ्चामृतस्नात्रस्य, तथा--"काश्मीरपङ्कहरिचंदनसारचन्द्रनिस्यन्दनाभिरचितेन विलेपनेन । अव्याजसौरभतनोः प्रतिमां जिनस्य, सञ्चर्चयामि भवदुःखविनाशनाय ॥ १॥ इति श्रीजिनप्रतिमाओं काश्मीरपूजायाः, येऽभ्यर्चिता मुकुटकुण्डलहाररत्नैः, शक्रादिभिः सुरगणैः स्तुतपादपाः। तेऽमी जिनाः प्रवरवंश
For Private and Personal Use Only