SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir काश्मीरादि पूजा युक्तिप्रबोधे । - तथा स्थिताः ॥ १ ।। मुनमूनि जटा दूरं, प्रसः पवनोध्धुताः। ध्यानानिनेव तप्तस्य, जीवस्य स्वर्णकालिकाः ॥ २ ॥ इत्यष्टादशपर्वणि, तथा-परिनिवृतं जिनेन्द्रं ज्ञात्वा विबुधा ह्यथाशु चागम्य । देवतरक्तचन्दनकालागुरुसुरभिगोशीपः ॥ १॥ अग्नीन्द्रा जिनदेहं मुकुटानलसुरभिधूपवरमाल्यैः । अभ्यर्च्य गणधरानपि गता दिवं खं भवनभवनाः ॥ २ ॥ तथा हरिवंशे 'तडिद्वद्देववृष्टं च, कृत्वा देहं जिनेशिनः । स्वेषां पुण्यार्थमुत्कृष्टं, महाधर्मानुरागतः ॥ १ ॥ चन्दनागुरुकपूरैः, सुगन्धिबहुवस्तुभिः । अग्नीन्द्रमुकुटोत्पन्नपावकेन महाधियः ॥ २ ॥ विधाय दहनं तस्य, सम्प्रणम्य पुनः पुनः । तद्भस्म प्रीतितो लात्वा, | पवित्रं पापनाशनम् ॥३॥ इति । न द्वितीयो, रूपविपर्ययः किं समवसरणावस्थायाः यत्किञ्चिदवस्थाया वा?, नाद्यः, तव मतेऽप्यू स्थितिजातकेवलानां पर्यङ्कासनप्रतिमायाः पर्यकासनस्थितिजातकेवलज्ञानानां कायोत्सर्गस्थप्रतिमायाश्च पूज्यमानत्वात् , न च | त्वन्मते केवलिनामवयवचलाचलत्वं सम्मतं येनोभयथा स्थितिरहतां सम्भाव्यते, यदुक्तं बाणारसीदासेन "जो अडोल पर्यक मुद्राधारी | सर्वथा, अथवा काउसग्गमुद्रा थिर पाल खेतफरस करमप्रकृति के उदै आयें विना डग भैर अंतिरिक्ष जाकी चाल है' इति, एवमह श्यमानशिश्नाकारकरणादपि रूपवैपरीत्यमेव, न च तदर्शनमेव परेषां न विकारहेतुः इत्येष्टव्यं, निरतिशयत्वप्रसंगात् , यदि तावत्स्व| कीयमवाच्यमपि नादृश्यं तर्हि किमपरैर्वराकरतिशयरिति, किञ्च-पुनः पुना रूपविपर्ययः काश्मीरपूजादिषु प्रसज्यते तर्हि तीर्थकराणां यथा देहमानमेव विम्बं कथं न कार्यते ?, तदितरत्कथं पूज्यते ?, अपिच-'शुद्धस्फटिकसंकाशं, तेजोमूर्तिमयं वपुः । लाभशब्देन ज्योतिष्का वनशब्देन व्यन्तरा भवना:-भवनपतयः खं नमः दिवं-स्वर्गम्। २ चातुर्मुख्यादिभिः SCARKARSESAKRAKAR Ar%-3 ॥६९॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy