SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ॥३२॥ बाणारसीप्रयत्नांतरं RECR-01-RRC एव, न पुनर्ग्रन्थस्पष्टीकरणायेत्यलं प्रसङ्गेन। "श्रद्धा यथाऽन्तः पुरुषस्य सिद्धा, वाचां प्रवृत्तिर्हि तथा समृद्धा । सिद्धान्तमेनं निदिशन्ति वृद्धा, वक्तुर्वचौविश्वसितिः प्रसिद्धाः॥१॥" तत एतन्नाटकप्रकाशनं मतिविशेषात् मतिभेदान्मतिविश्लेषाद्वा कृतमिति गाथार्थः ॥११॥ अथ नाटकान्तेऽभिनयप्रकाश:बाणारसीविलासं तओ परं विविहगाहदोहाइ । अबुहाग बोहणत्थं करेद संथवणभासं च ॥ १२ ॥ बाणारसीविलास ततः परं विविधगाथादोधकादि । अवुधानांबोधनार्थ करोति संस्तवनभाषां च ॥१२॥ ततः परं बाणारसीविलासनामकं निबन्धं करोति. तथैव गाथा प्राकृतरूपा दोधका-छन्दोविशेषः तत्प्रभृतिसङ्ग्रहं 'अबुधानां' नयप्रमाणानभिज्ञानां बोधनार्थं 'संस्तवनानां' भक्तामरेत्यादीनां 'भाषां' प्राकृतवचनिकारूपां करोति, निजमतदृढीकरणायेति | भावार्थः ।। अत्र 'अबुध' इति पदेन केऽपि पूर्व अश्रुतजिनोक्तयः केपि च श्रवणेऽपि जिनागमेबद्धादराः केचिन्मानवत्वेन अविनीताः तत एवाप्राप्तसिद्धान्तनयविभागाः केचिदत्यन्तविषयानुरागेण तपःक्रियादिषु आलस्यवश्याः केचन लोभात्कार्पण्यभाजः केचन रात्रिभक्षणविचक्षणाः एतन्मते गुरोरभावात् क्रियाराहित्याद्दाननिषेधात् सम्यक्त्यवतां बन्धाप्रतिपादनाज्जातानुरागा बभूवुरिति ज्ञापितम्, तेषां बोधनं तदभिमतजल्पनादेव भवेदित्याकूतमिति गाथार्थः ।। १२ ।। अथ पुननीट नाटयतिसम्मत्तम्मि हु लद्रे बंधा नस्थित्ति अधिरओ मुज्जा । वयमग्गस्स अफासीन कुणइ दाणं तवं बंभं ॥ १३ ॥ सम्यक्त्वे खलु लब्धे बन्धो नास्त्यविरतो भोज्यात् । व्रतमार्गस्यास्पर्शी न करोति दानं तपो (ब्रह्म)॥१३॥ GAR CRE- C साना ॥३२॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy