SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ॥ २७॥ अध्यात्मशास्त्रश्रवणात् तस्याशाम्बरनयेऽपि प्रतिपत्तिः। पिच्छिकाकमण्डलुयुगे गुरूणां तत्रापि तस्य शङ्का ९13 पिच्छिका दियुतेऽपि प्रायसोऽध्यात्मशास्त्रे ज्ञानस्यैव प्राधान्यादानशीलादितपःक्रियादीनां गौणत्वेन प्रतिपादनादध्यात्मशास्त्राणामेव श्रवणं प्रत्यहं, गरुत्वशंका तस्मात् 'तस्य' बाणारसीदासस्य 'आशाम्बरा ' दिगम्बरास्तेषां 'नय' शाले 'प्रतिपत्तिः' निश्चयोऽभूत्, तदेव प्रमाणमिति स्वचिकार, अपिशब्दादध्यात्मशास्त्रादिदिगम्बरतन्त्रेऽपि व्रतसमित्यादिप्रतिपादकग्रन्थे न प्रामाण्यामिति तन्मते निश्चय इत्यर्थः, यद्वा अध्यात्मशास्त्रश्रवणादाशाम्बरनये विप्रतिपत्तिः-अनिश्चयो, व्यवहारविरोधात्, दिगम्बरा हि प्राचीनाः स्वगुरून मुनीन् श्रद्दधते, अस्य तु तदश्रद्धानात्. एवमन्योऽपि तन्मते विशेषः, तमेवाह-गुरूणां पिच्छिका कमण्डलु चैतद्वयं परिग्रहत्त्वानोचितं, दिगम्बराणां | बहुषु ग्रन्थेषक्तमपि न प्रमाणमिति तस्य बाणारसीदासस्य शंकाऽभवत, तेन ताशाम्बरनयद्वयापेक्षयाऽपि बाणारसीयमते न| सम्यक्त्वमिति सिद्ध, तत्प्रतीतिरप्यनन्तरं वक्तव्योति गाथार्थः ॥ ९॥ अथ विप्रतिपत्तिप्रतीहारिकया प्रवेशिता शङ्कानटी नाटयति,वयसमिइयंभचेरप्पमुहं ववहारमेय ठावेइ । तेण पुराणं किंचिवि पमाणमपमाणमवि तस्स ।। १०॥ बतसमितिब्रह्मचर्यप्रमुखं व्यवहारमेव स्थापयति । तेन पुराणं किमपि प्रमाणमप्रमाणमपि तस्य ॥ १० ॥ सर्वेषां शास्त्राणां निश्चयनयोन्मुखत्वेऽपि निश्चयसाधनाय व्यवहार एव प्रागुक्तयुक्त्या समर्थः, ततस्तमेव मुख्यवृपया व्यवस्था| पयति, तेन हेतुना पुराणशास्त्रं किंचिदेव प्रमाणं आदिपुराणादिकं, न सर्व पुराणमात्रं, किन्तु अप्रमाणमेव, किञ्चित्प्रमाणोक्तरे|वाप्रामाण्यं शेषस्यागनं चेत् किं पुनरुक्तेनेति न धार्य, आदिपुराणादिके प्रमाणेऽपि यत् स्वमतव्याघातकं तदप्रमाणमिति यथा-19 AURe%e For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy