SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir भरतादिजल्पा: SHRSHASHA युक्तिप्रबोधे । क्रियमाणे सति विष्णुकुमारनाम्ना निश्चयव्यवहारमोक्षागाराधकेन परमयतिना विकुर्वणद्धिप्रभावेन वामनरूपं कृत्वा बलिमन्त्रि॥२०॥ पार्वे पादत्रयप्रमाणभूमिप्रार्थनं कृत्वा पश्चादेकपादो मेरुमस्तके द्वितीयस्तु मानुषोत्तरपर्वते दत्त्वा तृतीयपादस्यावकाशो नास्तीति वचनच्छलेन मुनिवासस्यनिमित्तं बलिमन्त्री बद्ध' इति, अत्र वधवन्धयोर्विवाद नाममालाप्रमाणं, बलिवश्मति पातालाभिधानात्, ततोऽनुमीयते मुनिमा पादेन चम्पितो, लोकेऽपि तथाप्रतीतेः, एवं विद्याधरश्रवणवत्रकुमारसम्बन्धोऽपि बोध्यः, न चैतबोस्तत्समये न महाप्रतित्वं, संज्वलमक्रोधादेव्रताविघातकत्वात्, तादृशातीचारस्य प्रायश्चित्तगोचरत्वात् ।। भरतस्य पड्लक्षपूर्वेषु गतेषु | जातत्वात् सार्वत्रिकयुगलधर्मस्य भगवतैव निषिद्धत्वात् तत्समये सुंदरीविवाहेच्छया तथाऽध्यवसायस्य संभवात् , तत एव नास्य | फलवचा, वादविवेकोदयात् ।। परो जल्पः कृतोत्तरः ॥ द्रौपद्याः पञ्चभर्तृकत्त्वे स्वस्वागमस्वीकारे लोकोक्तिरेव प्रमाणं, पञ्चभिः काम्यते कुन्ती, तद्वधूः पञ्च काम्यति । सतीनामग्रणीः ख्याता यशः पुण्यैरवाप्यते ॥ १॥ अन्यथा-'वेश्या वसन्तसेनाख्या, पार्थिवानां वरैर्जनैः। वीक्ष्यैवं चैव सौमाग्य, भूयादिति निदानकम् ॥१॥धृत्वा बुधजनैनिन्य, प्रान्ते मृत्वा तपोबलात् । प्रागुक्तसोमभूतष, देवी जाताऽच्युते दिवि ॥ २॥ इति हरिवंशे गदितं निदानं निष्फलं समापतति ॥ तत उत्तरजल्पों प्राग् निरुत्तरी परमज्ञानिप्रवृत्तेलोंकोत्तरत्वात् ॥ पञ्चशतचाराणां तथैव प्रतिबोधदर्शनेन उपदेशानुसारेण हस्तपादावषयवचालने विहारवदनांधा, न चेदाधः प्रमुस्त्वन्नये पाण्मासिकयोगात्परं षण्मासी यावद् ज्ञानवानपि गोचरे प्रत्यहं बभ्राम कथमिति ।। द्वासप्ततिसहस्त्रस्त्रीभर्तृत्वे | किं बाधने ?, चक्रिऋद्धयाधिक्यमिति चेदाहुबलिनो बलाधिक्यवददोषात्, दृश्यन्ते च पुण्यप्रकृतीनां नानात्वं, दमयन्तीतिलक--- ब, तद एवं नाश्चयता बलाधिक्यस्य ।। ॥२०॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy