SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोचे ॥१८२॥ ला समाधान 4%A4%AAAA% धिक्याज्जम्बूद्वीपे तयारूपान्तरालाभावात् कथमिदमिति चेत्, न, 'तिहिं ठाणेहिं तारारूवे चलेज्जा तं०- विकुब्रमाणे वा परियारे-13 आवर्य: माणे वा ठाणातो ठाणं कममाणे वा' इति स्थानांगे देवादौ वैक्रियादि कुर्वति सति तन्मार्गदानार्थमितस्ततश्चलेदित्यागमाद्, यद्वा निषधपर्वतव्याघातेष्टयोजनान्तराले समागमेवापि निर्वाधित्वादिति ।। यौगलिकानयने युगलानां संख्यातत्वेनानन्तोत्सर्पि-| ज्यवसर्पिणीगमने तदानयने कालस्यानन्त्ये मूलोच्छेदः १ आयुषोऽपवनं २ नरकगमनं ३ तत्सम्बन्धिकल्पद्रुमवयर्थ्य ४ चेति दोषचतुष्टयं प्रसज्यते, तत्राचं न किंचित्, न हि वयं तदेवाश्चर्य भवतीति वच्मः, किन्तु भिन्नानि भित्ररीत्यैवेति, तथा च यथेदं देववशात् मिथुनकमत्रानीतं तथा अत्रत्यं तत्तदायुर्देहमानादिसामान्येन तत्तदारकपरावृत्तौ तदा तदा दुःखोद्भवमाशंक्य केनचिद्देवेन, मिथुनकं प्रेमवशात्तत्र नयित इति वृद्धसम्प्रदायात, आयुषोऽपवर्त्तनं तु तवापि सम्मतं, भावप्राभृते- 'विसवेयणरत्तस्खयभयसत्थग्गहणसंकिलेसाणं । आहारुस्सासाणं निरोहणा खिज्जए आऊ ॥१॥ हिमसलिलजलणगुरुयरपव्वयतरुरुहणपडणभंगेहिं । रसविज्जजोयधारणअणयपसंगेहिं विविहेहिं ॥२॥' इति वचनात्, जीवहिंसारूपान्यायकरणेन युक्तमेवायुस्तुटनं, यद्वाऽनेन भवित-13 व्यतावशादायुस्तथैव बद्धमिति न कश्चिद्दोषः, अन्यथा तवापि चक्रवर्चिमानभंगाश्चर्यस्य काऽन्या मतिः, तत्रापि बाहुबलिनः प्राग्भवे तथैव दोबलप्रायोग्यवीर्यान्तरायक्षयोपशमसाहाय्येनांगोपांगनामकर्मसमुपार्जनात्, तत एव नरकगमनमपि न दोषाय, भवितव्यताऽनुरोधेनैव देहिनां कर्मबन्धस्य गमकत्वात्, चक्रितीर्थकरादीनां द्वादशादिसंख्ययैव भवितव्यतानुरोधात् तत्तत्कर्मबन्धवत्, इदमेवाश्चयेबीजम्, आश्चर्य हि बाहुल्येनासम्भाव्यमानवस्तुपरिणामः, नतु सर्वथाऽसम्भाव्यमानवस्तुपरिणामः, वन्ध्या-10 ॥१८२॥ स्तनन्धयादिवत् , तत एव भवभयेऽपि चक्रवर्तिमानभंगः १ उपसर्गः २ त्रिषष्टिशलाकापुरुषेषु एकोनषष्टिजीवत्वं ३ असंयतपूजा | For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy