________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'आश्चर्य
समाधान
युक्तिप्रबोअनलिंगे नो गिहिलिंगे य समणलिंगे य। तेन न 'पुरुषाकारो न स्त्र्याकारो न क्लीवाकारः प्रतिमासु, लोकोत्तरलिंगत्वादर्हत इति,
अथ स्तनाभावात् पुरुषाकार इति चेद् बाल्य एव मल्लेश्चारित्रस्य छाबस्थ्येऽहोरात्रेण कैवल्यस्य प्राप्तेः स्तनयोयौवनविकारजन्यत्वात् अत्राप्यदोषात्, न च यदीयं बाल्य एव चारित्रं प्रत्यपद्यत ततः कथं षड्नृपास्तां परिणेतुमागच्छन् इति वाच्यं, राज्ञां साम्प्रतमपि बाल्ये | कन्याविवाहादिदर्शनातू, तत्प्रतिवोधकता तु बाल्येऽपि भगवतो बानत्रयसद्भावात् सुकरैव । अभावितपुरुषत्वं तु अक्षरान्तरैस्त्वयाऽपि
प्रतिपन्नमेव, यदुकं प्राभृतवृत्ती-'भगवतो वीरस्य केवले उत्पनेपि यदा ध्वनिने निःसरति तदा शानवान् शक्रस्तद् ज्ञात्वा वृद्ध| विप्ररूपं विधायावधिज्ञानं प्रयुज्य यज्ञं कुर्वाणान् गौतमाग्निभृत्यादीन् दुर्घटपृच्छाद्वारेण प्रत्यबुधत्, ते च गौतमादयो मानस्तं
भावलोकनाद्गतमिथ्यात्वा जयति भगवानिति नमस्कार कृत्वा जिनदीक्षा गृहीत्वा लोचानन्तरमेव चतुझोनसप्तर्द्धिसम्पबाखयोपि | गणधरदेवाः संजाता' इति, अत्रेदं रहस्य- ध्वननिष्क्रमणे कारण किंचिदस्ति न वा ', आये गणधराः सामान्ययतयो वा',
नाथा, अन्योन्याश्रयात्, गणधरदेवे श्रोतरि ध्वनेरुद्रवः, ध्वनेरुद्रवे च गणधरत्वमिति, अथ दीक्षाग्रहणानन्तरमेव तेषां | गणधरत्वापचेर्न दोष इति चेदीक्षायाः स्वयमेव ब्रहणात्, 'प्रत्येकबुद्ध एव गणधेरवाय' इति नियमापादनात्, बुद्धबो| चितवं तु न स्यादेवेत्यत्र किं निवामकं, किं च-एवमनन्यगत्वा स्वीकारेऽपि व्यक्ताक्षरानुपलम्भात् युक्तरभावाच्च
कर्ष भदेवं तीर्थकरोपदेशं बिना स्वपंजातगणधरत्वस्य गुरुशिष्यसम्बन्धोऽप्येवं कथं स्यात्, तथा स्यादवागुरुत्वमपि, अपि &च-एवं बीरस्य ध्वनेरुत्पत्पर्य शक्रप्रयासेपि परेसामईतां कथं मणघरोत्पत्तिः, सर्वत्र शक्रप्रयोजकत्वे एकस्मादाश्चोत्य
कायमानस्य भवतो काश्चर्यसम्पात इति महती विदग्धता,लाघवात् ध्वनेरनुत्पत्तिरूपेणाभावितपुरुषत्वमेव किं मांगीक्रियते,
SARALASSAM
॥१८॥
For Private and Personal Use Only