SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'आश्चर्य समाधान युक्तिप्रबोअनलिंगे नो गिहिलिंगे य समणलिंगे य। तेन न 'पुरुषाकारो न स्त्र्याकारो न क्लीवाकारः प्रतिमासु, लोकोत्तरलिंगत्वादर्हत इति, अथ स्तनाभावात् पुरुषाकार इति चेद् बाल्य एव मल्लेश्चारित्रस्य छाबस्थ्येऽहोरात्रेण कैवल्यस्य प्राप्तेः स्तनयोयौवनविकारजन्यत्वात् अत्राप्यदोषात्, न च यदीयं बाल्य एव चारित्रं प्रत्यपद्यत ततः कथं षड्नृपास्तां परिणेतुमागच्छन् इति वाच्यं, राज्ञां साम्प्रतमपि बाल्ये | कन्याविवाहादिदर्शनातू, तत्प्रतिवोधकता तु बाल्येऽपि भगवतो बानत्रयसद्भावात् सुकरैव । अभावितपुरुषत्वं तु अक्षरान्तरैस्त्वयाऽपि प्रतिपन्नमेव, यदुकं प्राभृतवृत्ती-'भगवतो वीरस्य केवले उत्पनेपि यदा ध्वनिने निःसरति तदा शानवान् शक्रस्तद् ज्ञात्वा वृद्ध| विप्ररूपं विधायावधिज्ञानं प्रयुज्य यज्ञं कुर्वाणान् गौतमाग्निभृत्यादीन् दुर्घटपृच्छाद्वारेण प्रत्यबुधत्, ते च गौतमादयो मानस्तं भावलोकनाद्गतमिथ्यात्वा जयति भगवानिति नमस्कार कृत्वा जिनदीक्षा गृहीत्वा लोचानन्तरमेव चतुझोनसप्तर्द्धिसम्पबाखयोपि | गणधरदेवाः संजाता' इति, अत्रेदं रहस्य- ध्वननिष्क्रमणे कारण किंचिदस्ति न वा ', आये गणधराः सामान्ययतयो वा', नाथा, अन्योन्याश्रयात्, गणधरदेवे श्रोतरि ध्वनेरुद्रवः, ध्वनेरुद्रवे च गणधरत्वमिति, अथ दीक्षाग्रहणानन्तरमेव तेषां | गणधरत्वापचेर्न दोष इति चेदीक्षायाः स्वयमेव ब्रहणात्, 'प्रत्येकबुद्ध एव गणधेरवाय' इति नियमापादनात्, बुद्धबो| चितवं तु न स्यादेवेत्यत्र किं निवामकं, किं च-एवमनन्यगत्वा स्वीकारेऽपि व्यक्ताक्षरानुपलम्भात् युक्तरभावाच्च कर्ष भदेवं तीर्थकरोपदेशं बिना स्वपंजातगणधरत्वस्य गुरुशिष्यसम्बन्धोऽप्येवं कथं स्यात्, तथा स्यादवागुरुत्वमपि, अपि &च-एवं बीरस्य ध्वनेरुत्पत्पर्य शक्रप्रयासेपि परेसामईतां कथं मणघरोत्पत्तिः, सर्वत्र शक्रप्रयोजकत्वे एकस्मादाश्चोत्य कायमानस्य भवतो काश्चर्यसम्पात इति महती विदग्धता,लाघवात् ध्वनेरनुत्पत्तिरूपेणाभावितपुरुषत्वमेव किं मांगीक्रियते, SARALASSAM ॥१८॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy