________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्तिप्रबोधे विहायान्यत्र षष्ट्युत्तरशतक्षेत्रेषु लघुसमुद्रो न मन्यते ७८ सितपटैरिति नव्याशाम्बरा बाणारसीयाः श्वेताम्बरगीतार्थेभ्यो व्याख्यानं |
जल्प ॥१२॥४ शृण्वन्तोऽन्यजनस्य तच्छासनश्रद्धाविभंगाय चतुरशीतिं जल्पान् चर्याशयविषयीचकः, तनिबन्धोऽपि कवित्वरीत्या हेमराजपण्डितेन
समाधानं निबद्धः, तत्र वीरस्य प्रथमव्याख्यानं विफलं १ त्रिशलाया असतीत्वं २ गर्भापहारः ३ स्त्रीतीर्थ ४ हरिवर्षक्षेत्राद्यौगलिकानयनं ५ सूर्यचन्द्रमसोमूलमण्डलेनावतरण ६ सौधर्मदेवलोके चमरोत्पातः ७ एते जल्पा आश्चर्यजल्प एवान्तर्भाव्याः, केवलिनीहारस्तु आहाराक्षेप एव समाहितः, एवं च गच्छतां भुजानानां केवलं १ परलिंगसिद्धिथे २त्येतद्वयजल्पक्षेपण पडशीतिजल्पानामन्तरे, प्राचीनाशाम्बरैस्तु महदन्तरमस्तीति गाथार्थः ॥ १२२ ॥ अथ नाटकान्ते दानप्रमोदःअह गीयत्थजणेहिं आगमजुत्तीहिं पोहिओ अहिय । तहवि तहेव य रुच्चा पाणारसिओ(ए)मए तिसिओ ॥२३॥ | |अथ गीतार्थजनरागमयुक्तिभिषोंधितोऽधिकम् । तथापि तथैव रोचयते पाणारसियो (सीये) मते तृषितः ॥ २३ ॥
एवं नाटकप्रकटनेन व्यामोद्यमानान् प्राणिनो दृष्ट्वा गीत- सूत्र अर्थ:- तस्यैव नियुक्त्यादयस्तज्ज्ञानिभिर्बोधितोऽपि |'आगमः' सिद्धान्तस्तं चानुगताभियुक्तिभिः-न्यायैः सम्यक्त्वं प्रापितोऽपि तथैव सिताम्बरशासनाद् विरुद्धमेव दिगम्बरेभ्योऽपि ४ क्वचिद् भेदरूप स्वाभिप्रायमेव 'रोचयते' अभिलपति-प्रामाण्येन मनुते बाणारसीयः स्वमते तृपितो, मदीयं मतं विस्तरतीत्याशा| पाशानुबद्ध इति सूत्रार्थः ॥ व्यासार्थः पुनरयं-रोगोपसर्गयोनिषेधः सामान्यकेवलिनां तीर्थकराणां वा ?, नायः, उपसर्गतरसि- &ा॥१७२॥ द्वानां सांमत्यात्, रोगपरीषहस्यापि जिने भणनाच्च, अत एव ब्रह्मदेवकृतसमयसारवृत्यायुक्तेन समर्थित प्राक., न च सामा
-%AL
For Private and Personal Use Only