SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे ॥१३९॥ तृतीयोऽपि, तावत्काल बादरकाययोगाद्यभावस्योत्स्त्रत्वात् , यदुक्तं गोमट्टसारे- 'सेलोसि संपतो निरुनिस्ससत्रासबो जीयो । सूत्रत्वात् । पदुक्त गामसार सलास सपना नानाHAMIL15 | केवलिनो कम्मरयविष्पमुक्को गययोगो केवली होइ ॥१॥' शीलानामष्टादशसहस्रसंख्यानां ऐश्यम्-ईश्वरत्वं स्वामित्वं सम्प्राप्तो निरूद्धनिः वाणी शेषाश्रवः- परमसंवरसंपन्न इत्यर्थः, योगस्याश्रवत्वात्, अयोगकेवली सिद्ध एव, तस्यापि न्युपरतक्रियानिवृत्तिकरणचतुर्थशुक्लभ्यानसामर्थेनानुदयप्राप्तानामपि कर्मणां स्वस्थितिक्षयवशात् सविपाकनिर्जरी सम्भवतीति तद्वृत्तिः, तेन बादरकाययोमाभावादयोगत्वं शैलेशीकरण एव, तथा च चतुर्दशदिनाघयोगत्वं कल्पना, सल्लखनातपस एव तदंगीकारे संलेखनायाः प्राकवलाहारप्रसंगभयादेव, अत एव- 'मार्गशिरःकृष्णदशमीहस्तोत्तरमध्यमाश्रिते चन्द्रे । षष्ठेन त्वपराहेऽभक्तेन जिनः प्रवब्राज।।१।। ऋजुकूलायास्तीरे | सालद्रुमसंश्रिते शिलापट्टे । अपराह्ने षष्ठेन स्थितस्य खलु जृम्भिकाग्रामे ॥ २॥ वैशाखसितदशम्या हस्तोत्तरमृक्षमागते चन्द्रे । क्षपकश्रेण्यारूढस्योत्पनं केवलज्ञानम् ॥ ३॥ इत्यत्रै निर्वाणसूत्रेऽपि षष्ठपदं तपसः परिभाषकं शुभचन्द्रेणाप्यात बीरस्पेति, | एवं च त्रयोदशगुणस्थानकावधि औदारिकांगोपांगकर्मोदयसाचिव्येन बादरयोगसद्भावाद्विहारादिवदुपदेशेऽपि वक्रचालनादिना२ कर्मैकदेशगलनं निर्जरा द्वेधा-उदयोवीरणाभेदात्, तत्र कर्मविपाका उपयोद्भवा, परीषहजयादुदीरणोद्भवा, आद्या शुभानुबन्धा, द्वितीया निरनुबन्धा, तपसा मुनीनामिति भावनासंग्रहे प्रन्थे । ३ अत एव क्वचित् योगध्यानस्यैव अनशनत्वेन भणनं, अशनपानखाद्यस्वाद्यचतुर्विधाहारनिवृत्तिरनशनं, तद् द्वेषा-अवधृतकालं षष्टादिषु, RERN अनवधृतकालमादेहोपरमात् इति भावनासंग्रहे। For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy