SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsuri Gyanmandir केवलिनो वाणी युक्तिप्रबोधेट क्षेत्राश्रयणस्योक्तत्वात् , एतेन च केवलोत्पत्त्यनन्तरमेव सूक्ष्मक्रियाध्यानप्रतिपत्तिईत इति मतं निरस्तं, ध्यानत्रयसाकर्यात् , | एक केवलादाचतुर्दशगुणस्थानं, द्वितीयं योगध्यान मासादिसावधिक, तृतीय सूक्ष्मक्रियमान्तर्मुहूर्तिकमिति, तथा च सूत्रविरोध ॥१३७॥ इत्यादि 'केवलेति' गाथा ६२ व्याख्यायां गोमदृसारवृत्ती क्षीणकपायगुणस्थानकालचरमभागवर्ति एकत्ववितकावीचाराख्यद्वितीय शुक्लध्यानप्रभावेन ज्ञानदर्शनावरणान्तरायाख्यघातित्रये विनाशिते सति केवलज्ञानवान् योगेन मनोवाक्कायकम्मोन्यतमेन युक्तः सयोगजिना, सूक्ष्मक्रियाप्रतिपातिरूपशुक्लध्यानसामर्थ्येन योगाख्यं कर्म निरुणद्धि' इति कथनात् , अन्यत्रापि तथैव | प्रसिद्धः, न च केवलानन्तरं तावत्काल पूर्वकोटिं यावद् ध्यानस्थितिरिति सम्भाव्य, ध्यानस्यान्तर्मुहूर्तमेव स्थितेः, यदुक्तमभियुक्तशिरोमणिभिरुमास्वातिवाचकैः'उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्ता' दिति, जीवसमासान्तरश्लोकेऽपि'अवितर्कमवीचारं, सूक्ष्मकायावलम्बनम् । सूक्ष्मक्रियं भवेद् ध्यान, सर्वभावगतं हि तत् ॥ १॥ काययोगेतिसूक्ष्मे तत्, वर्तमानो हि केवली । शुक्लं ध्यायति संरोडु, काययोग तथाविधम् ॥२॥ अवितर्कमवीचार, ध्यानं व्युपरतक्रियम् । परं निरुद्धयोग हि, तच्छेलेश्यामपश्चिमम् ॥३॥ तत्पुना रुद्धयोगः सन् , कुर्वन् कायत्रयासनः । सर्वज्ञः परमं शुक्लं, ध्यायत्यप्रतिपाति तत् ॥ ४॥' इति ध्यानप्ररूपणा, शुक्लं ध्यान द्विविध-शुक्लं परमशुक्लमिति द्विविधम् , आद्य पृथक्त्त्ववितर्कवीचारमेकत्ववितर्कावीचारमिति, परमशुक्लं द्विविधं- सूक्ष्मक्रिया प्रतिपाति समुच्छिन्नक्रियाऽनिवृत्ति, तल्लक्षणं द्विविधं- बाह्यमाध्यात्मिकं च, गात्रनेत्रपरिस्पन्दरहितं जम्भजृम्भोद्गारादिवर्जितमनभिव्यक्तप्राणापानप्रचारत्वं उच्छिन्नप्राणापानप्रचारत्वं अपराजितत्वं बाह्य, तदनुमेय परेषामात्मनः |स्वसंवेद्यमाध्यात्मिकं तदुच्यते भावनासंग्रहेपि, एतदेवादिपुराणे-पुनरन्तमुहूर्तेन, निरुन्धन् योगमाश्रवम् । कृत्वा वाङ्मनसे सूक्ष्म, ast-ticketestx AARA% ॥१३७॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy