SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे । मंगलाचरण * ॥ श्रीशंखेश्वरपार्श्वजिनचरणसरोजेभ्यो नमः ॥ श्रीमन्मेघविजयोपाध्यायविरचितं स्वकृतवृत्त्यलङ्कृतं यक्तिप्रबोधनाटकं ( वाणारसीयमतभेदकं ) स्फुरच्चिदानन्दमयात्मने स्तात्, नमः समस्तान्तरशत्रुजेत्रे । श्रीपाश्वदेवाय सदैव देवनदेवपूज्याय विशुद्धवाचे ॥ १ ॥ | सिद्धार्थभूपतनुजो जिनसार्वभौम, एकातपत्रभुवनत्रितयाधिपत्यः । यं शुक्लशासनवलं समवेक्ष्य संघराज्ये न्यवीविशदलं जनता नतांधि ॥ २॥ स्याद्वादरूपमसरूपमिलाविलासि च्छत्र विचित्रनयचित्रितमादधानः । दिग्याससः प्रकटचारुनटप्रवृत्तेः, पक्षं द्विधा +विजयते जयतेजसा यः ॥३॥ यच्छासने विशदकेबलबोधभाजां, व्याहारयुक्तिकलया चरणं प्रपन्ना । सम्यग्नयेषु निपुणा जनताऽप्रातिशुक्लध्यानावधानविधिनाऽम्बरशौक्ल्यहेतुः ॥ ४॥ उपकरणपटनामव्ययस्थानराज्यं, दिशति चरणकर्मण्याशु कौशल्यभाजाम् । सनिदिशति निजवाचां यश्च वैमत्यवृत्तेरवसनरुचिलोकस्यापि दोर्गत्यमेव ।। ५॥ नग्नाटलुंटाकगणस्य पक्ष, निर्जित्य निखिशमुशाखशस्त्रैः । वामेक्षणां यो नयति क्षणेन, मोक्षं समक्षं विबुधवजस्य ॥ ६ ॥ सर्वत्र संप्राप्तजयोत्थकीत्ते, श्वेतीचकाराम्बरमेव यस्मात् । श्वेताम्बरेति प्रथितं ततो यः, पापापरं नाम जनेभिरामम् ॥ ७ ॥ एनोऽपहारिगुणवज्जनसेव्यमानः, सार्वोपदिष्टविशदोपधिशालवत्याम् । योगीन्द्रकायनिरपायनराजधान्यां, यः सन्ततं समधितिष्ठति सप्रतापः ॥८॥ जीयतां स भुवने जिनधर्मभूपः, शाखार्थ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy