SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तिप्रबोधे त् शीतिः प्रकृतयो जरद्वस्त्रप्रायाः अत्यर्थ जीर्णचीवरकल्पा इति, अपि च यथा सैन्यनायके पतिते सति जीवत्यपि शत्रुवृन्दे तत् मृत-18वल वत्प्रतिभासते, विकृतिकारकत्वाभावात्, तथा सर्वेषां कर्मणां मुख्यभूते मोहनीयकर्मणि नष्टे सति वेदनीयायुर्नामगोत्रकर्मचतुष्टये सिद्धिः ॥१२७॥ | सत्यपि भगवतो विविधफलादयाभावात् अघातीन्यपि कम्माणि नष्टान्येव, तथा चाचारावृत्तिः, "णाहगम्मि य पस्संते (हए संते) जहा सेणा विणस्सई । एवं कम्मा विणस्संति, मोहणिज्जे खयं गए ॥१॥ (पत्र० १६० ) अत एव निरुपमगुणमनन्तचतुष्टयलक्षणमारूढोर्हन् अष्टकर्मरहित उच्यते, मुक्त एवोपचर्यते, "मत्ताणं मोयगाण" मिति शक्रस्तवपाठात, अयमेवार्थः सिताम्बरपराजये श्रीजगन्नाथवादिभिरुक्तः, यथा शालिबीज सहकारिसलिलादिकारणसहितं अंकुरादिकार्य जनयति तथेवासद्वेद्य मोहनीयकर्मसहकारिकारणसहितं क्षुल्लक्षणकार्यमर्जयति, न च मोहाभावे क्षुदुत्पादः, एकस्य कारणस्य कार्योत्पादनेऽसामात्, 'सामग्री जनिका नैक कारण' मिति प्रसिद्धश्च, यद्येकमेव कारणं कार्य जनयेत तयेक एव तन्तुः पटमुत्पादयेत् , न च तथा। किंच कवलाहारिणां शयनहदनमूत्रणक्षुदाधितत्वपिपासामोहचिन्तारत्यरतिकामप्रमुखैरवश्यमेव भाव्यं, तथा सति कृतमनन्तसुखेन क्षुदादिभिवोंधात्, कृतमनन्तबलेन क्षुधा क्षीणशक्तिकत्वात्, तज्जनितपरीपहसहनाशक्तस्वाच्च, स्थितं चारादनन्तज्ञानेन, ६ कवलाहारग्रहणे मतिज्ञानस्यैव भावात् , किंच- यदि मोहं विनाऽपि क्षुदुत्पादमसद्वद्योदयान्मनुपे प्रतिनियतकार्यत्वात् कर्मणां तर्हि तदस्तु परं मोहाभावात् कवलग्रहणधारणे तु न स्यातां, तयोस्तत्कार्यत्वादेव, अन्यथा मोहमन्तरा ॥१२७॥ | द्रव्यादिग्रहणप्रसंगात, तथा च ग्रहणधारणाभ्यां विना न निक्षपस्तमन्तरा कुतः क्षुधः प्रतिघात इति, एवं क्षुद्वानेव | केवली सदा तिष्टेदित्यनिष्टप्रसंगः, तस्मान्मोहसहकारिणोऽभावादसदेद्योदयोकिंचित्कर एवेति स्थितं । किंच- ये निय KAALARICA SECAST GRAA % For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy