SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रीमुक्तिसिद्धिः --- युक्तिप्रबोधे । प्रत्यक्षाच्च, किं त्वया सामान्येन स्त्रियः पक्षीकृता विवादाध्यारूढा वा ?, आये एकदेशे सिद्धसाधनात् , आधुनिकानां तिरश्चीनां ॥११४॥ भोगभूमिस्त्रीणां मोक्षास्वीकारात्, द्वितीये न्यूनता निग्रहात् , विवादास्पदेति विशेषणानुपादानात् , प्रतिपक्षश्च विमताः खियः तद्भवे मुक्तिगमनयोग्या नपुंसकेभ्योधिकत्वात् सम्प्रतिपन्नपुरुषवदिति, योऽपि नपुंसकदृष्टान्तः सोऽपि न सिद्धान्तः, तत्रापि कथंचित्कस्यचिन्मोक्षांगीकारात् , अस्मन्नये कृत्रिमनपुंसकानां त्वन्नये द्रव्यतः पुरुषाणां भावतो नपुंसकवेदिनां मोक्षयोग्यत्वात् , द्रव्यनरस्य स्त्रीवेदिनोऽपि वेदापरावर्ते सदा नपुंसकत्वे मोक्षस्वीकाराच्च, कृत्रिमनपुंसका हि प्रायः क्षतादिना नराकाररहिताः पुरुषा एव, तेषां मोक्षायोग्यत्वे नियामकाभावात् , तद्धि भवेत्, उभयाभिलाषित्वं उभयथा भोगासामर्थ्य वा ?, नाद्यः, द्रव्यनरभावक्लीवे व्यभिचारात्, न द्वितीयः पुंस्येव व्यभिचारात्, स्त्रीभोगसमर्थत्वेऽपि तस्य उभयत्वविशिष्टभोगासामर्थ्यात्, एकसत्त्वे द्वित्वाभाववत् व्यासज्यप्रतियोगिकामावस्यापि प्रामाण्यात्, यद्वा रोगाक्रान्तत्वश्रान्तत्ववृद्धत्वादिविशिष्टानां पुंसामुभयथा भोगासामध्येसम्भावनया नैकान्तिकाच्च, उभयलिंगव्यतिरिक्तत्वमिष्टिकापाकातिशायिकामाग्नित्वं च जातिक्लीब एव, स एव च मोक्षायोग्यः, कृत्रिमाणां पुरुषत्वान्नायोग्यत्वं, व्यवहारस्तु अवाच्याकारश्मश्रुकूर्चाद्यभावत एव, ततो जातिपदानुपादानान्न्यूनता १॥ पुरुषैरवन्धत्वमपि न किंचिद् , भूयसीनां तीर्थकरजननीनां सुरेन्द्रैरपि वन्दितत्वात्, आर्यिकाणां ब्रह्मचारिभिर्नमस्करणीयत्वाच्च, अथ ताभि-| रुत्कृष्टपदं प्राप्तं ब्रह्मचारिणां तु तत्प्राप्तव्यमिति तल्लघुत्वोपपत्तेस्तद्वन्दनं तेषां युक्त, राझ्याः प्राप्तोत्कृष्टमहिषीरूपपदायाः प्राप्तव्यपट्टाभिषेकपदराजकुमारनमनवदिति चेत् न, ब्रह्मचारिभिरपि आर्यिकातुल्यस्य पदस्य प्राप्तत्वात, द्वयोरेकादशप्रतिमाधारकत्व AksCKCARRCHECE ॥११॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy