SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra युक्तिप्रबोधे ॥१०४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवाः स्वकस्मात् सम्भवदनन्तवरसौख्या इत्यर्थः स्त्रियास्तु ब्रह्मचर्यादिसुकृतैः पुरुषेभ्योऽपि वैशिष्ट्यं साक्षात्क्रियते, अत एव 'छादयति' इत्यादिगाथाया वृत्तौ 'यद्यपि तीर्थकरजनन्यादिस्त्रीसम्यग्दृष्टीना मेतदुक्तदोषाभावेऽपि तासां दुर्लभत्वेन प्राचुर्यापेक्षया स्त्रीलक्षणमुक्त "मिति गोमट्टसारवृत्तौ विवेकः, प्रयोगश्च विप्रतिपन्नाः स्त्रियो महाव्रतं तद्भवे प्राप्तुं योग्याः, तद्भवेऽप्येकादशप्रतिमादिव्रतयोग्यत्वात् पुरुषवत्, न चात्र कृत्रिमक्लीने व्यभिचारोऽस्मन्मते तस्यापि तद्योग्यत्वात् त्वन्मते साध्यसाधनयोरुभयाभावाच्च, नन्वेवं कामानुपशमात् जातिषण्ढस्य नोर्द्धगुणस्थानारोहस्तर्हि कृत्रिमनपुंसकेऽप्येषैव गतिस्तत्कथं तन्मुक्तिरिति चेत् न, अध्यवसायस्य वैचित्र्यात्, प्राध्यान्येन तेषां पुरुषवेदस्यैवोपपत्तेः, नपुंसकवेदं भावेन वेदयतः पुरुषस्य क्षपकत्ववत्तस्यापि तत्त्वे न किंचिद्वाधकमुत्पश्याम इति, तत एव 'स्त्रीषण्डवेदयोरपि तीर्थाहारकबन्धो न विरुध्यते, उदयस्यैव पुंवेदिषु नियमा' दिति गोमसारवृत्तौ जातिषण्ठस्य विशिष्टश्राद्ध क्रिया योग्यत्वहेतुना उभयनयसम्मतेन महाव्रताभावः सुसाध इति ॥ अथ स्त्रीणामपावित्र्यं महाव्रतं दूषयति, तत् न, तदाध्यात्मिकं शारीरं वा ?, नाथः, तस्य दुष्टपरिणामजन्यत्वात्, कषायबाहुल्ये प्राग् निरस्ते तदभावात् । द्वितीयेऽप्यपावित्र्यं योन्यादिजन्यं तदितरद्वा ?, न तावदाद्यं, बाह्यापावित्र्यस्यान्तरमहाव्रतघातकत्वानुपपत्तेः, मुनेः कालादिदोषादुद्धृतककबाहुल्यप्रमेहादिरोगजन्याशुचित्ववत् न च मुनीनां तन्नास्ति, ग्लानत्वे तदवश्यं भावाद्, ग्लानत्वं तु साक्षाद् दृश्यते, श्रूयतेऽपि च प्रवधनसारे- 'बालो वा बुडो वा समभिहयदो वा पुणो गिलाणो वा । चरियं चरउ सजोगं मूलच्छेदो जहा ण हवे ॥ १ ॥ बालो वृद्धः श्रमाभिहतो वा पुनर्लानो वा चर्या चरतु स्वयोग्यां मूलछेदो यथा न भवे" दिति " तद्वृत्तिः, अत एवौपचदानोपदेशः पेशलः, औदारिकशरीरे रोगस्यावश्यं सम्भावना, न चेटिंक गजसुकुमालस्य महात्रतेष्वपि दाघरोगस्वीकारः, साधोः For Private and Personal Use Only स्त्रीमुक्तिसिद्धिः ॥१०४॥
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy