SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्ति खीसिद्धाबुचरपक्षा %-2-kी परिमाणं भवतीत्यादि तवृत्तिश्च 'उदया उ णोकसायाण भावे वेदो य होइ जंतूणं । जोणी य लिंगमाई नामोदय दव्ववेदो ॥१॥ इति पंचसंग्रहे । एवं योनिमतीशब्देन द्रव्यस्त्रीव्याख्यानात् मानषीशब्देन द्रव्यतो मानुष्यस्त्रीणां ग्रहणे न भावत्री- शंकाऽपि मन्तव्या, अपि च सत्तात्रिभंग्यां 'एवं पंचतिरिक्खे पुणियरे णस्थि निरयदेवाऊ । ओघ मणुसतिएसुवि अपुण्णगे। | पुण्णऽपुणं वा ।। २४ ।। मणुसिणि खवगे तित्थं णस्थि देसे य णिरयतिरियाओ। ओघ देवे णहि णिरयाउसारो ति होइ। | तिरियाऊ ॥ २५ ॥ भवण तियकप्पवासिय इत्थीसुण तित्थयरसता' इति, एवं पंचविधेष्वपि सामान्य १ पंचेन्द्रिय २. | पर्याप्त ३ योनिमद ४ पर्याप्त ५ पंचविधतियक्ष्वाप भवति, तत्र पर्याप्ततरे नास्ति नरकदेवायुः, पर्याप्ततरोज लब्ध्यपर्यात एक, | तेन सत्वं १४५, तस्य गुणस्थानं मिथ्यात्वमेव, 'सासादनोनोऽपर्याप्ते' इति नियमात् , इति तिर्यग्गतिसचं, ओषं मनुष्यतिरबारप अपर्याप्त पर्याप्तोऽपर्याप्तोऽपर्याप्त इवेति मनुष्यगतौ सामान्यमनुष्य १ पर्याप्तकमनुष्य २ योनिमन्मनुष्येषु ३ त्रिविषेषु ओषवत्, किन्तु योनिमन्मनुप्यक्षपकेष्वेवं विशेष:- तेन शेषद्वये सत्त्वं १४८ मिथ्याचे नानाजीवापेक्षया सत्वं १४८ सासादने तीर्थाहारौ नेति १४५ मिश्रे तीर्थ नेति १४७ असंयते सर्व १४८ देशे प्रमत्तेऽप्रमत्ते च मनुष्यः संज्ञीति न नरकतियेगायुषी, बध्यमानम| नुष्यायुश्चेति १४६ थपकापूर्वे भुज्यमानं मनुष्यायुरस्तीति शेषायुखयः सप्तप्रकृत्यभावात् १३८ उपशमश्रेण्यपेक्षया नरकतिर्यगायु २ सहस्रारान्तं तिर्यगायुःसत्त्वम्. ३ अक्षिप्तदर्शनसम्यक्त्वानां १४८ । ४ अपूर्वादिचतुरुके विसंयोजितानुबन्धिचतुष्कस्य नरकातर्यतागायुर्विना १४२ । यद्वाऽविरतादिचतुष्के सप्तकक्षये १४१ क्षपकं प्रतीत्य अविरतादिचतुष्के १४५ भुज्यमाननरायुर्विनाऽखयामावात् । ५ सप्तकक्षये आयुखयाभावे १३८, उद्भलिवानन्तानुबन्धिचतुष्कस्य उपशमश्रेण्यां बद्धदैवायुषः परिभुज्यमाननरायुषः १४६ A%ACAS SC%%*& ॥९६॥ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy