SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्लोकाः स्वरन्ध्रगोप्ताऽन्वीक्षिक्यां स्वर्गः स्वप्नश्च भावानां स्वर्ग ह्यपत्यमोजश्च स्वर्यातस्य ह्यपुत्रस्य स्वं लभेतान्यविक्रीतं स्वर्णैर्वा पटे लेख्या ... ... 000 ... ... स्वसीनि दद्याद्रामस्तु स्वस्तिवाच्यं ततः कुर्यात् ... स्वस्त्रीयऋत्विजामातृ स्वहस्तकाल संपन्नं स्वाध्यायवान्दानशीलः स्वाध्यायं सततं कुर्यात् स्वाध्यायाग्निसुतत्यागो स्वामिने यो निवेद्यैव स्वामिप्राणप्रदो भक्तः स्वाम्यमात्या जनो दुर्गं स्वैरिणी या पतिं हित्वा ... हतानां नृपगोविप्रैः हत्वा त्र्यहं पिबेत्क्षीरं हविष्यानेन वै मासं हंसश्येनकपिकव्यात् हस्तेनाषधिभावे वा हस्तौ पायुरुपस्थं च हानिर्विक्रेतुरेवास ... ... ... ... ... ... ... 40 ... ... ... ... पद्यानां वर्णानुक्रमः । ... ... ... ... ... ... ... 800 ... ... ... ... ... ... ... हिंसकश्चाविधानेन १०० ३३२ ... हिंसयन्त्रविधानं च कल्पं न कुर्वीत हीनजातिं परिक्षीणम् ३३ हीनजातौ प्रजायेत ... ३८१ हीनाद्रहो हीनमूल्ये २३७ | हीना न स्याद्विना भत्र २४९ | हीनेष्वदमो मोहं १०८ हुतशेषं प्रदद्यात्तु १८ हुत्वाभीन्सूर्यदैवत्यान् ३१२ हेममात्रमुपादाय ४३४ | हेमश्टङ्गीशकै रूप्यैः ८५ महारी तु कुनखी ४३५ | होतव्या मधुसर्पिर्भ्यां ४४ हृतं प्रनष्टं यो द्रव्यं ३४६ हृताधिकारां मलिनां २७२ हृत्कण्ठतालुगा भिस्तु ... ... ... www. kobatirth.org ... Acharya Shri Kailassagarsuri Gyanmandir 0.0 पृष्ठम् श्लोकाः ९७ हानिचेत्तृदोषेण ३६२ | हास्यं परगृहे यानं ९४ | हिरण्यभूमिलाभेभ्यो २७८ हिरण्यं व्यापृतानीतं ७६ ६८ ८७ हितं तस्याचरेन्नित्यं 838 २१६ | हिताहिता नाम नाड्यः ... २४१ हिताहितेषु भावेषु ... इति याज्ञवल्क्यस्मृतिपद्यानां वर्णानुक्रमणी । 000 For Private And Personal Use Only ... ... ... ... ... ... ... ... ... ... ... ... ⠀⠀⠀ ... ... ... *** ... ... ... 0.0 ... 900 ... ... ... ... 900 ... ... ... ... ... ... ... ... ... ... ... २९ पृष्टम् २७२ २४ ८ ३४९ ३५८ १०८ १०२ ३५४ ३८१ ३९ १४९ ३६९ २४१ २५ २६१ ७३ ३१ ३५६ ६४ ३६९ ९५ २४३ १९
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy