SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ याज्ञवल्क्यस्मृतिः। .. १४९ arrrror ९२ ६९ ___श्लोकाः पृष्ठम् । श्लोकाः पृष्ठम् ये लोका दानशीलानां... ... | राजा लब्ध्वा निधिं दद्यात् ... १४५ ये समाना इति द्वाभ्यां ... ७९ / राजा सुकृतमादत्ते ... ... १०२ योगशास्त्रं च मत्प्रोक्तं ... ... ३४९ राज्ञः कुलं श्रियं प्राणान् ... १०५ योगी मुक्तश्च सर्वासां ... राज्ञाधमर्णिको दाप्यः ... योगीश्वरं याज्ञवल्क्यं | राज्ञाऽन्यायेन यो दण्डो ... २९३ योज्या व्यस्ताः समस्ता वा ... ११२ | राज्ञामेकादशे सैके ... ... ५ यो दण्ड्यान्दण्डयेद्राजा... ... १०९ | राज्ञा सचिह्न निर्वास्याः... यो द्रव्यदेवतात्यागः ... ... ३५२ | राज्ञा सभासदः कार्याः... ... ११४ योऽभियुक्तः परेतः स्यात् राज्ञा सर्व प्रदाप्यः स्यात् यो मन्येताजितोऽस्मीति ... २९२ | राज्ञोऽनिष्टप्रवक्तारं ... ... २९१ यो यस्मानिःसृतश्चैषां ... ... ३६३ | रिक्थप्राह ऋणं दाप्यो... ... १५२ यो यावत्कुरुते कर्म ... ... रुच्या वान्यतरः कुर्यात् यो येन संवसत्येषां ... ... ३६९ रुद्रस्यानुचरो भूखा ... ... ३५१ रक्तस्रग्वसनाः सीमां ... रूपं देहि यशो देहि ... रक्षेत्कन्यां पिता विनां... रूपाण्यपि तथैवेह ... रङ्गावतारिपाखण्डि ... रोगी हीनातिरिक्ताङ्गः ... रजसा तमसा चैवं ... ... ३५५ रोम्णां कोट्यस्तु पञ्चाशत् ... ३४८ रजस्तमोभ्यामाविष्टः ... ३६३ रौरवं कुङ्मलं पूतिम् ... रजखलामुखाखादः ३७८ ललाटं विद्यते चास्य ... रथ्याकर्दमतोयानि ललाटे कर्णयोरक्ष्णोः रम्यं पशव्यमाजीव्यं लशुनं गृञ्जनं चैव रश्मिरनी रजश्छाया लाक्षालवणमांसानि रसस्य नव विज्ञेया लाभालाभौ यथाद्रव्यं रसस्याष्टगुणा परा लिखितं ह्यमुकेनेति ... रसात्तु रसनं शैत्यं ... लिङ्गं छित्त्वा वधस्तस्य ... रहिते भिक्षुकैामे ... ... ३३७ लिङ्गस्य छेदने मृत्यौ ... राक्षसो युद्धहरणात् ... लिङ्गेन्द्रियग्राह्यरूप ... रागालोभाद्भयाद्वापि ... लेख्यं तु साक्षिमत्कार्य... राजतादयसः सीसात् ... लेख्यस्य पृष्टेऽभिलिखेत् राजदैवोपघातेन ... लोकानन्त्यं दिवःप्राप्तिः... राजनि स्थाप्यते योऽर्थः लोमभ्यः स्वाहेत्यथवा ... ... ४७२ राजपत्न्यभिगामी च ... लोमभ्यः स्वाहेत्येवं हि... राजयानासनारोढुः ... ... वकणौ वृषणौ वृक्कौ ... राजा कृत्वा पुरे स्थानं... ... २५१ वणिग्लाभं न चाप्नोति ... ... ८९ राजान्तेवासियाज्येभ्यः ... ४० वनाद्ग्रहाद्वा कृत्वेष्टिं ... ... १२८ ९१ १२८ OM WW WAN ३६३ M For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy