SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठम् Swami . ८E ३७७ याज्ञवल्क्यस्मृतिः। श्लोकाः ___पृष्ठम् | श्लोकाः प्राणानायम्य संप्रोक्ष्य ... ... ७ | बुद्धेरुत्पत्तिरव्यक्तात् ... ... ३६३ प्राणायामशतं काय ... ... ४७४ | बुभुक्षितस्यहं स्थित्वा ... ... ३२९ प्राणायाम जले कृत्वा ... ... बृहस्पते अतियदर्यः ... प्राणायामी जले नात्वा ब्रह्मक्षत्रविशां कालः ... प्रातःसंध्यामुपासीत ... ब्रह्मक्षत्रियविदशहाः ... प्रातिभाव्यमृणं साक्ष्यं ... ... ब्रह्मचर्य दया क्षान्तिः ... प्रातिलोम्यापवादेषु ... ... २५९ ब्रह्मचर्ये स्थितो नैक ... प्रातिलोम्ये वधः पुंसो... ब्रह्मचारी भवेत्तां तु प्राप्ते नृपतिना भागे ... ... ब्रह्मचार्येव पर्वाणि प्राप्यते ह्यात्मनि तथा... | ब्रह्मणैषां वरो दत्तः ... ... ९६ प्रायश्चित्तमकुर्वीत ... ... ३७३ | ब्रह्मलोकमतिक्रम्य ... प्रायश्चित्तैरपैत्येनो ... ... ३७४ ब्रह्मलोकमवाप्नोति प्रायश्चित्तं प्रकल्प्यं स्यात् ब्रह्मवर्चखिनः पुत्रान् ... प्रियो विवाह्यश्च तथा | ब्रह्मखानिलतेजांसि ... प्रीणयन्ति मनुष्याणां ... ब्रह्महत्याव्रतं वापि ... ... ४३१ प्रीणाति देवानाज्येन ... | ब्रह्महत्यासमं ज्ञेयम् ... प्रेषयेच्च ततश्चारान् ... ब्रह्महा क्षयरोगी स्यात् ... ... ३६८ प्रोक्षणं संहतानां च ... ब्रह्महा द्वादशान्दानि ... प्रोषिते कालशेषः स्यात् ब्रह्महा मद्यपः स्तेनः ... ... ३७६ फलपुष्पानरसज ... ब्राह्मणः काममश्नीयात्... ... ९ फलोपलक्षौमसोम ... ब्राह्मणक्षत्रियविशः ... फालाहतमपि क्षेत्रं ... ब्राह्मणक्षत्रियविशां फेनप्रख्यः कथं नाशं ... ... ३०१ ब्राह्मणक्षत्रियविशां ... बध्वा वा वाससा क्षिप्रं... ... ४५२ | ब्राह्मणः पात्रतां याति ... बन्दिग्राहांस्तथा वादि ... ... २७९ ब्राह्मणप्रातिवेश्यानाम् ... ... २७४ बन्धुभिश्च स्त्रियः पूज्याः ... २४ ब्राह्मणस्तु परिक्षीणः ... ... १५० बलाहासीकृतश्चौरैः ... ... २४९ ब्राह्मणस्य परित्राणात् ... ... ३८९ बलानां दर्शनं कृत्वा ... ब्राह्मणवर्णहारी तु ... ... ४०२ बलिकर्मखधाहोम ... ब्राह्मणवर्णहारी तु ... बलोपाधिविनिर्वृत्तान् ब्राह्मणान्भोजयेदद्यात् ... बहूनां यद्यकामासौ ... ब्राह्मणेनानुगन्तव्यो .... बालखवासिनीवृद्ध ... ब्राह्मणेषु क्षमी-स्निग्धे ... बाहनीवानेत्रसक्थि ... ... २५९ | ब्राह्मणेषु चरेद्रेक्षं ... बीजायोवाह्य रत्ननी ... ब्राह्मण्यां क्षत्रियात्सूतो ... बुद्धीन्द्रियाणि सार्थानि... ... ३६२ । ब्राह्मे मुहूर्ते चोत्थाय ... ... ८४ .. १०४ २४६ For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy