SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः। . श्लोकाः .. १५० WWW ४४ ६३ .. ४० ४ पृष्ठम् श्लोकाः धमनीनां शते द्वे तु ... ... ३४७ नमस्कारेण मन्त्रेण ... धर्मकृद्वेदविद्यावित् ... ... ३५५ | नयेयुरेते सीमानं ... ... २३२ धर्मज्ञाः शुचयोऽलुब्धाः न योषित्पतिपुत्राभ्यां ... धर्मप्रधाना ऋजवः ... न राज्ञः प्रतिगृह्णीयात् ... धर्मशास्त्रानुसारेण ... ... न लिप्येतैनसा विप्रो ... धर्मार्थकामान्स्वे काले ... नव छिद्राणि तान्येव ... धर्मार्थ यश्चरेदेतत् ... नवमे दशमे वापि ... धर्मार्थ विक्रयं नेयात् ... न विद्यया केवलया धर्मो हि दण्डरूपेण ... न विरुद्धप्रसङ्गेन धान्यकुप्यपशुस्तेयं ... ... नष्टापहृतमासाद्य २४२ धान्यमिश्रोऽतिरिकाङ्गः नष्टोदयो विनष्टश्च ... धारणप्रेरणं दुःखं . ... ... न संशयं प्रपद्येत ४१ धारयेत्तत्र चात्मानं ... नस्तः प्राणा दिशः श्रोत्रात् धार्मिकोऽव्यसनश्चैव ... न स्पृशन्तीह पापानि ... धावतः पूतिगन्धे च ... न स्वाध्यायविरोध्यर्थ ... धिग्दण्डस्वथ वाग्दडो... ११२ न हन्याद्विनिवृत्तं च ... धूमं निशां कृष्णपक्षं नाकामेद्रकविण्मूत्र ... धेनुः शङ्खस्तथानड्वान् नाक्षः क्रीडेन धर्मनैः ... ध्यानयोगेन संपश्येत् ... नाचक्षीत धयन्ती गां ... न क्षयो न च वृद्धिश्च ... नातः परतरो धर्मो ... ... नमः नास्वा च भुक्त्वा च नादण्ड्यो नाम राज्ञोऽस्ति न च मूत्रं पुरीष वा ... नानारूपाणि कुर्वाणः ... ... न चाहूतो वदेत्किंचित् ... १२८ नान्वये सति सर्वस्वं ... ... २४५ न तत्र कारणं भुक्ति नापात्रे विदुषा किंचित् न तत्सुतस्तत्सुतो वा नाभिदन्नोदकस्थस्य ... ... न तु मेहनदीच्छाया ... नाभिरोजो गुदं शुक्र ... ... न दत्तं स्त्रीधनं यस्यै ... नामभिर्बलिमन्त्रैश्च ... न दत्तं स्त्रीधनं यासां ... ... २०१ नाश्रमः कारणं धर्मे ... न ददाति हि यः साक्ष्यं ... १६८ नासहस्राद्धरेत्फालं न दाप्योऽपहृतं तं तु ... ... नासिका लोचने जिह्वा ... न निन्दाताडने कुर्यात् नास्तिक्यं व्रतलोपश्च ... न निषेध्योऽल्पबाधस्तु... नाहितं नानृतं चैव ... न प्रत्यग्यर्कगोस्रोम ... ... निक्षेपस्य च सर्व हि ... न ब्रह्मचारिणः कुर्युः ... ... निजधर्माविरोधेन ... ... न भार्यादर्शनेऽश्नीयात् ... ४१ । निजलालासमायोगात् ... ३५९ 0 ९१ . १८२ - 19 ३४६ For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy