SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्लोकाः करपाददतो भने करोति किंचिदभ्यासात् करोति तृणमृत्काष्ठैः करोति तृप्तिं कुर्याच करोति पुनरावृत्ति करोति यः स संमूढो करो विमृदितव्रीहेः कर्णौ शंखौ भ्रुवौ दन्त.. कर्तव्यं वचनं तेषां कर्तव्यं वचनं सर्वैः कर्तव्याप्रयणेष्टिश्च ... ... ... ... ... ... ... ... ... कर्तव्या मन्त्रवन्तश्च कर्तव्याशय शुद्धिस्तु कर्मक्षयात्प्रजायन्ते कर्मणा द्वेषमोहाभ्यां कर्मणां फलमाप्नोति कर्मणा मनसा वाचा कर्मणां संनिकर्षाच कर्मनिष्ठास्तपोनिष्ठा कर्मभिः स्वशरीरोत्थैः कर्म स्मार्त विवादमौ कर्मेन्द्रियाणि जानीयात् कलविङ्कं सकाकोलं कलहापहृतं देयं कानीनः कन्यकाजातो... कान्तारगास्तु दशकं कामतो व्यवहार्यस्तु कामवकीर्ण इत्याभ्यां कामोदकं सखिप्रत्ता कारणान्येवमादाय कारयेत्सर्वदिव्यानि कारुहस्तः शुचिः पण्यं ... कार्मिके रोमबद्धे च कार्यौ द्वितीयापराधे. काल कर्मात्मबीजानां या० ४५ ⠀⠀⠀⠀⠀⠀⠀⠀⠀ ... ... ... ... *** ... ... ⠀⠀⠀ *** ... *** ⠀⠀⠀⠀ 0.0 ... ... पद्यानां वर्णानुक्रमः । ... ... ... ... ... *** ... ... ... ... ... ... .. ... ... ... *** ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... 200 www. kobatirth.org DA Acharya Shri Kailassagarsuri Gyanmandir पृष्ठम् श्लोकाः २६३ काले कालकृतो नश्येत् ३४० || कालोऽग्निः कर्म मृद्वायुः ३५६ | काषायवाससश्चैव ३२ | काष्ठोष्ठेषुपाषाण ३६५ किंचित्सास्थिवधे देयं ३०० कुमारी च न भर्तारं १८७ | कुरुष्वेत्यभ्यनुज्ञातो ३४७ कुर्याच्छुशुरयोः पाद २५२ | कुर्यात्रिषवणखायी २५२ | कुर्यात्प्रत्यभियोगं च ३८ कुर्यात्प्रदक्षिणं देवम् ९५ | कुर्याद्यथास्य न विदुः ३३८ | कुर्यान्मूत्रपुरीषे च ३६८ कुलानि जाती: श्रेणीश्च ३५८ | कुशाः शाकं पयो मत्स्या ९३ |कुशूलकुम्भीधान्यो वा ... ... ... ... For Private And Personal Use Only ... ... ... ... ... ... ... ४७ | कुसीदकृषिवाणिज्य ३५९ | कूटस्वर्णव्यवहारी ६८ | कूष्माण्डो राजपुत्रश्च ३०१ | कृच्छ्रक्रुद्धर्मकामस्तु ३१ कृच्छ्रं चैवातिकृच्छ्रं च ३४६ | कृच्छ्रत्रयं गुरुः कुर्यात्... ५२ | कृच्छ्रातिकृच्छ्रः पयसा ... २६३ | कृच्छ्रातिकृच्छ्रोऽसृक्पाते २१३ | कृतज्ञाद्रोहिमेधा वि ... ... ... ... ... १४७ कृतरक्षः समुत्थाय ३७४ | कृतशिल्पोऽपि निवसेत् ४४२ कृताकृतांस्तन्दुलांश्च २९७ | कृताद्मिकार्यो भुञ्जीत ३५७ | कृतेऽन्तरे त्वहोरात्रं १८० कृतोदकान्समुत्तीर्णान् ५७ कृत्तिकादिभरण्यन्तं ... *** ... ... ... ... ... :: 638 ... ... ... ... ... २४७ कृत्वा हि रेतोविण्मूत्रे. २७९ | कृत्वेदं विष्णुरित्यने ३५९ ] कृमिकीटपतङ्गत्वं ... ... ... ... ... ... ... ... ... ... ... ४९० ४१७ ४४३ ૪૮૨ ४६३ ८ १०२ २५० ९२ ९ ... ... ... ... ... 600 .. ... .... ... ... ... ५०० पृष्टम् १५८ ३२४ ८९ २९० ४३६ ८९ ७३ २४ ... ४८५ १२६ ४१ १०६ ६ ११० ६६ ३९ ३७ २८९ ९१ ४५ ३०० ८७ ४७५ ७४ ३६८
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy