SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir La600RAN याज्ञवल्क्यस्मृतिः। मिताक्षरासंवलिता। उपोद्घातप्रकरणम् १ श्रीगणेशाय नमः। धर्माधौं तद्विपाकास्त्रयोऽपि क्लेशाः पञ्च प्राणिनामायतन्ते । यस्मिन्नेतैनों परामृष्ट ईशो यस्तं वन्दे विष्णुमोंकारवाच्यम् ॥ १ ॥ याज्ञवल्क्यमुनिभाषितं मुहुर्विश्वरूपविकटोक्तिविस्तृतम् । धर्मशास्त्रमृजुभिर्मिताक्षरैर्बालबोधविधये विविच्यते ॥ २ ॥ याज्ञवल्क्यशिष्यः कश्चित्प्रश्नोत्तररूपं याज्ञवल्क्यमुनिप्रणीतं धर्मशास्त्रं संक्षिप्य कथयामास-यथा मैनुप्रणीतं भृगुः । यस्य चायमाद्यः श्लोकः योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥१॥ __ योगिनां सनकादीनामीश्वरः श्रेष्ठस्तं याज्ञवल्क्यं संपूज्य मनोवाकायकर्मभिः पूजयित्वा मुनयः सामश्रवःप्रभृतयः श्रवणधारणयोग्या अब्रुवन् उक्तवन्तः धर्मानोऽस्मभ्यं ब्रूहीति । कथम् । अशेषतः कास्येन । केषाम् । वर्णाश्रमेतराणाम् । वर्णा ब्राह्मणादयः, आश्रमा ब्रह्मचारिप्रभृतयः, इतरेऽनुलोमप्रतिलोमजाता मूर्धावसिक्तादयः । इतरशब्दस्य 'द्वन्द्वे च' इति सर्वनामसंज्ञाप्रतिषेधः। अत्रच धर्मशब्दः षड्डिधस्मार्तधर्मविषयः । तद्यथा-वर्णधर्म आश्रमधर्मों वर्णाश्रमधर्मों गुणधर्मो निमित्तधर्मः साधारणधर्मश्चेति । तत्र वर्णधर्मो ब्राह्मणो नित्यं मचं वर्जयेदित्यादिः। आश्रमधर्मोऽग्नीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः पालाशो १ जात्यायु गा विपाकाः. २ अविद्याऽस्मितारागद्वेषाभिनिवेशाख्याः क्लेशाः । तत्र सम्यगध्यात्मविद्भिर्दर्शितार्थे विपरीतं ज्ञानमविद्या। अहमस्मि मद्विशिष्टः कोऽपि नास्तीत्यभिमानातिशयोऽस्मिता । विषयेष्वासक्ती रागः । दुःखेष्वप्रीतिषः। अननुभूतादपि मरणादेखासोऽभिनिवेशः इति. ३ मनुनोक्तं ख. ४ प्रभुस्तं ख. ५ सोमश्रवादयः क. ६ ब्रूहि कथयेति क. ७ स्मार्तकर्मविषयः.८ वर्जयेदिति क. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy