SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ... विषयानुक्रमणी । विषयाः पृष्ठ विषयाः २७९ | उत्तमवर्णकन्यासेवने दण्डः कोष्ठागारादिभेदकादिवधः उत्क्षेपकादीनां करादिच्छेदः २७९ | स्त्रीदूषणे दण्डः उत्क्षेपकादीनां द्वितीयतृतीयापराधे मिथ्याभिशंसने दण्डः दण्ड: २७९ पशुगमने दण्डः ... २७९ | साधारणस्त्रीगमने दण्डः २८० वेश्याख्यानादिजातिनिरूपणम् दण्ड कल्पनोपायः क्षुद्रादिद्रव्यस्वरूपम् तद्विषये दण्डनियमः धान्यापहारे दण्डः सुवर्णाद्यपहारे दण्डः द्रव्यविशेषाद्दण्डः अकुलीनानां तु दण्डान्तरम् क्षुद्रद्रव्यापहारे दण्डः अपराध गुरुत्वादपि दण्ड गुरुत्वम् पथिकानां अल्पापराधे निर्णयः अचौरस्यापि चौरोपकारिणो दण्डः २८१ २८१ २८१ २८१ २८१ शस्त्रावपातनादिषु दण्डः विप्रदुष्टादिस्त्रीणां दण्डः प्रकीर्णप्रकरणम् २५ अविज्ञातकर्तृके हनने हन्तृज्ञानोपायः २८२ स्त्रीपुंयोगाख्यव्यवहारः व्यभिचारिप्रश्नविषये क्षेत्रादीनां दाहकस्य राजपत्यभि २८२ | लक्षणम्. गामिनश्च दण्डः ... स्त्रीसंग्रहणप्रकरणम् २४ स्त्रीसंग्रहणस्य त्रैविध्यम् स्त्री संग्रहणोपायः प्रतिषिद्धस्त्रीपुंसयोः पुनः संल्लापा दिकरणे दण्ड: चारणदारेषु दण्डाभावः संग्रहणे दण्ड: मात्रादिगमने दण्ड: प्रातिलोम्येन स्त्रीगमने क्षत्रिया दीनां दण्डः द्विजातिभिः शस्त्रधारणे पारदार्यप्रसंगात्कन्याहरणे दण्डः आनुलोम्यापहारे दण्डः कन्यादूषणे दण्डः ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... www. kobatirth.org ... २८० २८० २८१ Acharya Shri Kailassagarsuri Gyanmandir २८० पञ्चचूडाख्या अप्सरसः २८० | दास्यभिगमने दण्डः २८० | बलात्कारेण एकस्यां मुहुर्गमने २८२ २८३ २८४ ... दण्डः व्याधिताया अदण्डः ... ... स्त्रीपुंसयोः स्वमार्गे स्थापनम् प्रकीर्णलक्षणम् अपराधविशेषे दण्डः For Private And Personal Use Only ... ... २८४ | क्षुद्रपशुहिंसायां विशेषः २८४ | जारं चौरेति वदतो दण्डः २८५ | राज्ञोऽनिष्टप्रवक्तुर्दण्डः २८५ | राज्ञः कोशापहारे दण्डः २८५ जीवनोपकरणापहारे ... ... *** ... २८७ २८७ शुल्कं गृहीत्वा नेच्छन्त्या दण्डः २८८ गत्वा शुल्क मददद्दण्ड्यः २८८ २८८ अयोनौ गच्छतो दण्डः अन्त्यस्यार्यागमने वधः प्रायश्चित्तानभिमुखस्य निर्वासनम् २८८ २८८ ... ... ... ... ... ... ... ... अभक्ष्येण द्विजदूषणे दण्डः कूटस्वर्णव्यवहारादौ दण्डः विषयविशेषे दण्ड: .. २८३ | काष्ठोष्टाद्युत्क्षेपणे दण्डः २८४ | छिन्ननस्ययानेन मारणविषये २८४ | उपेक्षायां स्वामिनो दण्डः २८४ | प्रवीणप्राजकस्थलविषये निर्णयः प्राणिविशेषाद्दण्डविशेषः *** ... ... ... ... ... ... ... ... ... ... १५ *** . २८५ २८६ २८६ २८६ २८६ २८६ २८७ २८७ २८८ ૨૮૮ २८९ २८९ २८९ २८९ २८९ २९० २९० २९० २९० २९० २९० २९० २९१ २९१ २९१ २९१
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy