SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋणादानप्रकरणम् ३] मिताक्षरासहिता । १५९ भोग्यस्य च तत्कालातिक्रमे नाश उक्तः - - काले 'कालकृतो नश्ये 'दिति । अकृतCareer भोग्यस्य नाशाभाव उक्तः-- -' फलभोग्यो न नश्यती 'ति । पारिशेष्यादाधिः प्रणश्येदित्येतदकृत कालगोप्याधिविषयमवतिष्ठते । द्वैगुण्यातिक्रमेण निरूपितकालातिक्रमेण च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्तव्यं बृहस्पतिवचनात् - 'हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः । बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च ॥ तदन्तरा धनं दत्त्वा ऋणी बन्धुमवाप्नुयात् ॥' इति ॥ नन्वाधिः प्रणश्येदित्यनुपपन्नम् । अधमर्णस्य स्वत्वनिवृत्तिहेतोर्दानविक्रयादेरभावात् । धनिनश्च स्वत्वहेतोः प्रतिग्रहक्रयादेरभावात् । मनुवचनविरोधाच्च ( ८1१४३ )'न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः' इति । कालेन संरोधः कालसंरोधश्चिरकालमवस्थानं तस्मात्कालसंरोधाचिरकालावस्थानादाधेर्न निसर्गोऽस्ति नान्यत्राधीकरणमस्ति नच विक्रयः । एवामाधीकरणविक्रयप्रतिषेधाद्धनिनः स्वस्वाभावोऽवगम्यत इति । उच्यते - आधीकरणमेव लोके सोपाधिक स्वत्वनिवृत्तिहेतुः । अधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः । तत्र धनद्वैगुण्ये निरूपितका प्राप्तौ च द्रव्यदानस्यात्यन्तनिवृत्तेरनेन वचनेनाधमर्णस्यात्यन्तिकी स्वस्वनिवृत्तिः उत्तमर्णस्य चात्यन्तिकं स्वस्वं भवति । नच मनुवचनविरोधः । यतः (मनुः ८।१४३ ) -- 'नत्वेवाधी सोपकारे कौसीद वृद्धिमाप्नुयात् ' इति । भोग्याधिं प्रस्तुत्येदमुच्यते - 'न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः' इति । भोग्यस्याधेश्चिरैकालावस्थानेऽप्याधीकरणविक्रयनिषेधेन धनिनः स्वत्वं नास्तीति । इहाप्युक्तं फलभोग्यो न नश्यतीति । गोप्याधौ तु पृथगारब्धं मनुना ( ८1१४४ ) - ' न भोक्तव्यो बलादाधिर्भुआनो वृद्धिमुत्सृजेत्' इति । इहापि वक्ष्यते - गोप्याधिभोगे नो वृद्धिरिति । आधिः प्रणश्येद्विगुणे इति तु गोयाधिं प्रत्युच्यत इति सर्वमविरुद्धम् ॥ ५८ ॥ : गोप्याधिभोगे नो वृद्धिः सोपकारे चे हापिते । नष्टो देयो विनष्टश्च दैवराजकृताद्यते ।। ५९ ।। किंच । गोप्याधेस्ताम्रकटाहादेरुपभोगेन वृद्धिर्भवति । अल्पेऽप्युपभोगे महत्यपि वृद्धिर्ज्ञातव्या । समयातिक्रमात् । तथा सोपकारे उपकारकारिणि बलीवताम्रकटाहादौ भोग्याधौ सवृद्धिके हापिते हानिं व्यवहाराक्षमखं गमिते नो वृद्धिरिति संबन्धः । नष्टो विकृतिं गतः ताम्रकटाहादिश्चिद्रभेदनादिना पूर्ववत्कृत्वा देयः । तत्र गोप्याधिर्नष्टश्रेत्पूर्ववत्कृत्वा देयः । उपभुक्तोऽपि चेद्वृद्धिरपि हातव्या । भोग्याधिर्यदि नष्टस्तदा पूर्ववत्कृत्वा देयः । वृद्धिसद्भावे वृद्धिरपि हातव्या । विनिष्ट आत्यन्तिकं नाशं प्राप्तः सोऽपि देयो मूल्यादिद्वारेण । तद्दाने सवृद्धिकं मूल्यं लभते । यदा न ददाति तदा मूलनाश: - ' विनष्टे मूलनाशः स्याद्वैवराजकृतादृते' इति नारदवचनात् । दैवराजकृताहते । दैवमभ्युदकदेशो १ कृतावधौ घ. २ काले प्राप्ते च ख. ३ श्चिरन्तनकाला घ. ४ स्वत्वं न भवति ख. ५ Sथ हापिते ख. ६ नष्टश्चेत्तदा घ. ७ वृद्धिर्ज्ञातव्या ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy