SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिः। ... १५८ विषयाः . पृष्ठं विषयाः दानप्रतिभूपौत्रविषये साक्षिप्रकरणम् ५. प्रातिभाव्यातिरिक्तपैतामहर्णदाने साक्षिखरूपनिरूपणम् पौत्राधिकारः ... ... १५६ साक्षिभेदाः ... ... १६४ वृद्धिदाने निषेधः ... ... १५६ / कृतसाक्षिणः ... ... १६४ बन्धकप्रतिभूविषये ऋणदाने अकृतसाक्षिणः ... ... १६४ निर्णयः ... ... १५६ लिखितादिसाक्षिणां भेदाः ... १६४ प्रतिभुवामनेकत्वे ऋणदानप्रकारः १५७ ! तेपि साक्षिणः कीदृशाः कियन्तश्च प्रतिभूदत्तस्य प्रतिक्रियाविधिः ... १५७ भवन्तीत्येतद्विषये प्रीतिदत्तस्यावृद्धिः ... ... १५७ | दोषादसाक्षिणः ... प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्ते- भेदादसाक्षिणां स्वरूपम् ... ऽपवादः ... स्वयमुक्तिखरूपम् ... ... १६५ स्त्रीपशूनां वृद्धिविषये असाक्षिणः खरूपम् ... १६५ धान्यवृद्धिविषये ... एकसाक्षिविषये ... ... १६६ वस्त्ररसविषये ... ... १५८ चौर्यादिषु वय॑साक्षिणोऽपि ग्राह्याः १६६ लग्नकविशेषनिषेधः ... साक्षिश्रावणम् ... ... १६६ आधिविधिः ... ... १५८ | ब्राह्मणादिषु श्रावणे नियमाः ... १६७ आधिलक्षणम् ... ... १५८ तदपवादः ... ... १६७ सच द्विविधः ... साक्षिदूषणदाने स्थलम् चतुर्विधस्याधेविशेषः साक्षिश्रावणप्रकारः... गोप्याधिभोगे वृद्धिनिषेधः ... साक्षिसंत्रासने ... आधिनाशे निर्णयः ... ... १५९ साक्षिणामकथने कर्तव्यता ... १६८ आधिसिद्धिविषये निर्णयः ... १५९ साश्यानङ्गीकारविषये ___... १६८ जङ्गमस्थावरभेदेन द्विविध आधिः १६० कूटसाक्षिणां दण्डः... ... आधिनाशविषये धनदाने विशेषः १६० साक्षिद्वैधे निर्णयप्रकारः ... १६८ आधिमोक्षण विषये निर्णयः ... १६० जयपराजयावधारणविषये ... १६८ असन्निहिते प्रयोक्तरि कर्तव्यता १६१ | साक्षिणां स्वभावोक्तवचनग्रहणे १६९ असंनिहितेऽधमणे कर्तव्यता ... १६१ साक्षिभाषितपरीक्षा ... १७० भोग्याधौ विषये ... ... १६१ क्रियाबलाबलावलम्बे फलभोग्याधिविषये ... ... १६२ साक्षिणां दोषावधारणे उपनिधिप्रकरणम् ४ अथ मतम् ... ... १७० उपनिधिद्रव्यलक्षणम् ... १६२ कूटसाक्षिणां दण्डः... ... १७१ उपनिधिदानेऽपवादः ... १६३ | ब्राह्मणकूटसाक्षिविषये __... १७१ उपनिध्युपभोक्तुर्दण्डः ... १६३ लोभादिकारणविशेषे दण्डः ... १७१ उपनिधिधर्माणां याचितादिष्वति- ब्राह्मणे शारीरदण्डनिषेधः ... ... ... १६३ . साक्ष्यनिहवे दण्डः... ... १७२ १८७ ... १५८ . . . १७१ देशः For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy