SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यस्मृतिस्थविषयानुक्रमणी । ५. naman ..... अथाचाराध्यायः १ विषयाः . पृष्ठं विषयाः उपोद्घातप्रकरणम् १ ब्रह्मचारिणो वानि मङ्गलाचरणम् ... ... गुर्वाचार्यादिलक्षणम् मुनीनां प्रश्नः ... उपाध्यायत्वलक्षणम् षड्डिधस्मार्तधर्म विचारः ब्रह्मचर्याविधिः धर्मस्य चतुर्दश स्थानानि उपनयनकालस्य परमावधिः धर्मशास्त्रप्रयोजका ऋषयः द्विजत्वहेतुकथनम् ... धर्मस्य कारकहेतवः वेदग्रहणाध्ययनफलम् ... धर्मस्य ज्ञापकहेतवः काम्यब्रह्मयज्ञाध्ययनफलम् ... देशादिकारकहेतूनामपवादः ... पञ्चमहायज्ञफलम् ... नैष्ठिकब्रह्मचारिधर्माः ... कारकहेतुषु ज्ञापकहेतुषु वा संदेहे निर्णयः ... ... विवाहप्रकरणम् ३ ४ गुरुदक्षिणादानपूर्व स्नानम् ... ब्रह्मचारिप्रकरणम् २ | कन्यालक्षणानि ... वर्णानां निर्णयः ... कन्याया बाह्यलक्षणानि गर्भाधानादिसंस्काराः . ... ४ कन्याया आभ्यन्तरलक्षणानि ... १४ संस्कारकरणे फलम् ५ सापिण्ड्यविचारः ... चारः ... ... १५ स्त्रीसंस्कारेषु विशेषः कन्यावरणे नियमः... ... उपनयनकाल: कन्यादाने वरनियमः ... गुरुधर्माः द्विजातीनां शूदापरिणयननिषेधः । शौचाचाराः ... वर्णक्रमेण भार्याकरणेऽधिकारः प्राजापत्यादितीर्थानि ब्राह्मविवाहलक्षणम्... आचमनविधिः ७ दैवार्षविवाहयोर्लक्षणम् ... १७ प्राणायामविचारः ... प्राजापत्यविवाहलक्षणम् सावित्रीजपप्रकारः... आसुरगान्धर्वादिविवाहलक्षणानि अग्निकार्यम् सवर्णापरिणयने विशेषः ... अभिवादनम् कन्यादातृक्रमः ... ... अध्याप्याः कन्याहरणे दण्डः .... दण्डादिधारणम् कन्याया दोषमनाख्याय दाने भैक्षचर्याप्रकारः ... | अन्यपूर्वालक्षणम् ... भोजनादिप्रकारः ... ... ९ | देवरादिनियोगविधिः ""Irrur ur ur , , , . . . . . . For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy