SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 10 ४० 20 www.kobatirth.org त्वाद् युक्तमादौ तज्ज्ञानं गुणस्य च विशेषणत्वान्न तत्सामान्यज्ञानं युक्तम् । अभ्युपगमे वा, तस्याप्यन्यद् विशेषणमित्यनवस्था स्यात् ? न । नियमानभ्युपगमात् । तथाहि, विशेषणेऽवश्यं विशेषणान्तरकल्पनेति नियमः प्रतिषिध्यतेऽनवस्थाभयात् । न पुनर्विशेषणे विशेषणमेव नास्तीति । विवक्षितञ्चेतद् 5 भाष्यकर्तुः, द्रव्यविशेषणस्यापि गुणस्य सामान्यविशेषणाभिधानादिति । 25 व्योमवत्यां Acharya Shri Kailassagarsuri Gyanmandir तदेवं द्वित्वस्योत्पत्तिविनाशकारणे प्रज्ञापिते सति एतेन त्रित्वाद्युत्पत्तिर्व्याख्याता* इत्यतिदेशं करोति । यथा हि द्वित्वमेकत्वाभ्यामनेकबुद्धिविषयसहिताभ्यामारभ्यते तथा त्रित्वादेरप्येकत्वेभ्योऽनेकबुद्धिविषयसहितेभ्यो15 निष्पत्तिरिति । अथ संस्काराद् द्रव्यबुद्धेविनाश इत्यत्र किं प्रमाणम् ? कार्यस्याकस्मिकस्यानुपलब्धेः, द्रव्यज्ञानविनाशस्य प्रत्यक्षेण संवेदनात् संस्कारस्य कारणत्वं निश्चीयते । तस्य च स्मृत्या सद्भावसिद्धिरिति वक्ष्यामः । त्रित्वाद्युत्पत्तिविनाशप्रकारः एतेन त्रित्वाद्युत्पत्तिरपि व्याख्याता । एकत्वेभ्योऽनेक विषय बुद्धिसहितेभ्यो त्रित्वादिनिष्पत्तिरपेक्षा बुद्धिविनाशाद् विनाश इति । (१) उत्पन्ने च त्रित्वादौ तत्सामान्यज्ञानम्, ततोऽपेक्षाबुद्धेविनश्यत्ता, सामान्यतज्ज्ञानतत्सम्बन्धेभ्यो गुणबुद्धेरुत्पद्यमानतेत्येकः कालः । (२) ततस्त्रित्वादिगुणबुद्धेरुत्पादः, गुणतज्ज्ञानतत्सम्बन्धेभ्यो द्रव्यबुद्धेरुत्पद्यमानता, अपेक्षाबुद्धेविनाशः, सामान्यज्ञानस्य विनश्यत्ता, गुणस्य विनश्यत्तेत्येषामेकः कालः । (३) ततो द्रव्यज्ञानस्योत्पाद:, संस्कारस्योत्पद्यमानता, गुणज्ञानस्य विनश्यत्ता, सामान्यज्ञानस्य विनाश:, अपेक्षाबुद्धिविनाशाच्च गुणस्यापि नाश इत्येकः कालः । ( ४ ) ततः संस्काराद् द्रव्यज्ञानस्यापीत्यतिदेशार्थः । आदिपदेन तु शतसंख्यादेरवरोधस्तत्र च द्वित्वोत्पत्त्यतिदेशो न सम्भवृत्येव । तथाहि, द्रव्यशतस्य युगपदिन्द्रियेण सम्बन्धाभावात् तद्गतैकगुणा For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy