SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ व्योमवत्यां __ अथ परमाणुषु पाकजा जायन्त इति किमत्रास्मदादीनां प्रमाणम् ? घटादिषु पूर्वगुणविलक्षणस्य गुणान्तरस्योत्पाद इति । स च घटादिषु वर्तमानः कथं परमाणुषु पाकजा जायन्त इति गमयेत्, तत्राग्निसंयोगेन तथानुपपत्तेः ? तदेवाह न च कार्यद्रव्ये रूपादिविनाश उत्पत्तिर्वा सम्भवति । कस्मात् ? सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याप्त्यभावात् । तथाहि, अवयवी सर्वावयवेषु अन्तर्बहिश्च वर्तते । न चान्तर्देशेऽग्नेरनुप्रवेशोऽस्तीति व्याप्त्या सम्बन्धाभावाद् अपाकप्रसङ्गः ।। अथ सूक्ष्मस्य तेजसोऽनुप्रवेशाद् अन्तर्देशे पाकः सम्पद्यत इत्याह अणुप्रवेशादपि व्याप्तिर्न सम्भवति । कस्मात् ? *कार्यद्रव्यविनाशादिति । 10 तथाहि, वेगवद्र्व्यसम्बन्धस्य अन्यत्र क्रियाहेतुत्वेनोपलम्भाद् इहाप्यवयवे क्रियाजनकत्वम् । सा चावयवान्तरेण विभागं द्रव्यारम्भकसंयोगप्रतिद्वन्द्विनमारभते । तस्मात् संयोगनिवृत्तौ तदारब्धस्य कार्यद्रव्यस्य विनाशे तदारब्धस्यापि निवृत्तिरितिक्रमेण धटस्याप्यवश्यं विनाशः । । अथ घटावयवाः पत्र्यन्ते ? तत्राप्यन्तर्देशे पाको न स्यादिति तेजोऽणु15 प्रवेशेन विनाशः । तदेवमुत्तरोत्तरावयवेषु अग्न्यणुप्रवेशात् तद्विनाशे स्वतन्त्राः परमाणवः पच्यन्ते । न च कार्यद्रव्ये पूर्वरूपादीनामवस्थाने रक्ताद्युत्पत्तिः स्यात्, गुणवति गुणान्तरप्रतिषेधात् । अतो रक्ताद्युत्पत्त्यन्यथानुपपत्त्या ज्ञायते पूर्वरूपादि निवृत्तिः । सा चाश्रयविनाशादेव कार्यद्रव्ये । तथा च सूत्रम् "रूपरसगन्ध20 स्पर्शा द्रव्यानित्यत्वादनित्याः” (वै० सू० ?) इत्याश्रयविनाशेन विनाशो ऽभिहितः । “कार्यद्रव्येऽग्निसंयोगाच्च' (दै०सू० ?) "एतेन नित्येष्वनित्यत्वं व्याख्यातम्'' (दै० सू० ?) इत्यग्निसंयोगस्य नित्येष्वेव रूपादिनिवर्तकत्वमुक्तम् । अतः कार्यद्रव्ये गुणान्तरप्रादुर्भावात् पूर्वरूपादिनिवृत्तियिते । सा चाश्रयविनाशादेव, अग्निसंयोगस्य नित्यविषयत्वेन नियमात् । एवं कपालानामप्यवस्थाने पूर्वरूपाद्यनिवृत्तौ रक्ताद्युत्पत्तिर्न स्यात् । अतः कार्येऽपि कारणरूपानुविधायितया श्यामादिकमुत्पद्यते । तदेवं तत्कारण 25 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy