SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवत्या २६० मन्दगतावदर्शनात् । तथाहि मन्दगतौ संयोगसद्भावेऽपि न कर्म संस्कारमारभत इत्युपलब्धम् । तस्मादेक एव संस्कारोऽन्तराले कर्मणोऽपेक्षाकारणाभावादिति। नन्वेवं तर्हि संस्कारस्यैकरूपत्वात् कथं तीव्रतरादिभेदभिन्नानां कर्मणामुत्पत्तिः ? सहकारिभेदात् । स च कार्यभेदेनैव ज्ञेयः । तत्र दृष्टस्यानुपलब्धेरदृष्टाख्यः कल्पत इति । क्षिप्तस्येषोः पातोपलम्भेन च वेगविनाशप्रसिद्धेः, तस्य सहेतुत्वादन्यस्य च विनाशहेतोरभावादनेककार्यकरणे सति शक्तिप्रक्षयाद्विनाशः कल्प्यत इति । सा च शक्तिरदृष्टविशेष एव अनेककर्म सम्पादकः । एतच्चानेकसंस्कारवादिनाप्यभ्युपगन्तव्यम् । अन्यथा हि 10 पुनः संस्कारोत्पत्तेरिषोरपात एव स्यात् । तस्मादुक्तन्यायेनैक एव संस्कार इति। एवमात्माधिष्ठितेषु सत्प्रत्ययमसत्प्रत्ययञ्च कर्मोक्तम् । उपसंहारमाह एवमात्माधिष्ठितेषु प्रयत्नद्वारेण अनधिष्ठितेषु सत्प्रत्ययमसत्प्रत्ययञ्च कक्तिम् । अनधिष्ठितेषु बाह्येषु चतुएं महाभूतेष्वप्रत्ययं कर्म गमनमेव नोदनादिभ्यो भवति । तत्र नोदनं गुरुत्वद्रवत्ववेगप्रयत्नात् समस्तव्यस्तानपेक्षमाणो यः संयोगविशेषः, नोदनं परस्परमविभागकृतः कर्मणः कारणम् । तस्माच्चतुर्वपि महाभूतेषु कर्म भवति । यथा पकाख्यायां पृथिव्याम् । 20 इदानीमनधिष्ठितेषु बाह्येषु शरीरासम्बद्धेषु, आकाशादिनिवृत्त्यर्थं चतुर्पु, महाभूतेष्विति परमाणुनिवृत्त्यर्थम् । अप्रत्ययमप्रयत्नपूर्वकं कर्म गमनमेव नोदनादिभ्यो भवति । आदिपदेनाभिघातसंयुक्तसंयोगगुरुत्वादेर्ग्रहणम् । तत्र नोदनं व्याख्यायते, गुरुत्वद्रवत्वप्रयत्नवेगान् समस्तव्यस्तानपेक्षमाणो यः संयोगविशेषः, नोदनं परस्परमविभागकृतः कर्मणः कारणमिति । यः 25 संयोगस्तन्नोदनमित्युक्तेऽतिप्रसङ्गः, तदर्थं कर्मणः कारणमिति । अभिघातोऽ प्येवं भवतीति अविभागकृत इति पदम् । तथाप्युत्पन्नस्य कर्मणोऽवश्यं For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy