________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
व्योमवत्यां
पाणिमुक्तेषु तोमरादिषु गमनविधिर्गमनप्रकारः । कथमित्याह यदा तोमरं हस्तेन गृहीत्वेच्छां करोति हस्तेन उत्क्षिपामि तोमरम् इति, तदनन्तरं तदनुरूपः प्रयत्नः, तमपेक्षमाणाद् यथोक्तसंयोगद्वयाद् इत्यात्महस्तसंयोगाद् हस्ततोमरसंयोगाच्च तोमरहस्तयोर्युगपदाकर्षणकर्मणी भवतः । प्रसारिते च हस्ते दूरमुत्क्षिप्ते, तदाकर्षणार्थः तस्य तोमरस्याकर्षणार्थः प्रयत्नो व्यावर्त्तते । तदनन्तरं तिर्यगूर्ध्वमधोदूरमासन्नं वा क्षिपामीतीच्छा सञ्जायते, तिर्यक् क्षिपाम्यूलमधो दूरमासन्नं क्षिपामि इति । तदनन्तरं तदनुरूपः प्रयत्न इति आसन्ने मन्दो दूरे तीन एवेति । तमपेक्षमाणस्तोमरहस्तसंयोगो नोदनाख्यः, नोद्यनोद
कयोः सह गमनान्नोद्यस्तोमरो नोदको हस्त इति, तयोः संयोगः प्रयत्नापेक्षः । 10 तस्मात्तोमरे कर्मोत्पन्नं नोदनापेक्षं तस्मिन् संस्कारमारभते। तोमरः
समवायिकारणम्, कर्मासमवायिकारणम्, प्रयत्नो निमित्तकारणमिति । ततः संस्कारनोदनाभ्यां तावत् कर्माणि भवन्ति यावद् हस्ततोमरयोविमोचनार्थेन कर्मणा परस्परं विभाग इति । ततो विभागानिवृत्ते नोदने संस्काराद
समवायिकारणात् तदनुरूपाणि कर्माणि भवन्ति आपतनात् पतनं यावदिति । 15 संस्कारस्य तीव्रतरादिभेदभिन्नत्वात् कर्माण्यप्येवं भवन्तीति ।
तथा यन्त्रनुक्तेषु जमनविधिः । कथम् ? यो बलवान् कृतव्यायामो वामेन करेण धनुविष्टभ्य दक्षिणेन शरं सन्धाय सशरा ज्यां मुष्टिना गृहीत्वा आकर्षणेच्छां करोति 'सज्येष्वाकर्षयाम्येनं धनुरिति' तदनन्तरं
प्रयत्नः, तमपेक्षमाणाद् आत्महस्तसंयोगाद् आकर्षणकर्म हस्ते यदै26. वोत्पद्यते तदेव तमेव प्रयत्नमपेक्षमाणाद् हस्तज्याशरसंयोगाद् ज्यायां
शरे च कर्म, प्रयत्नविशिष्टहस्तज्याशरसंयोगमपेक्षमाणाभ्यां ज्याकोटिसंयोगाभ्यां कर्मणी भवतो धनुष्कोटयोरित्येतत् सर्व युगपत् । एवम् आकर्णादाकृष्टे धनुषि नातः परमनेन गन्तव्यमिति यज्ज्ञानं ततस्तदा
कर्षणार्थस्य प्रयत्नस्य विनाशः, ततः पुनर्मोक्षणेच्छा सञ्जायते, 25 तदनन्तरं प्रयत्नः, तमपेक्षमाणाद् आत्मागुलिसंयोगाद् अङ्गुलिकर्म,
तस्माज्ज्याङशुलिविभागः, ततो विभागात संयोगविनाशः, तस्मिन् विनष्टे प्रतिबन्धकाभावाद् यदा धनुषि वर्तमानः स्थितिस्थापकः
For Private And Personal Use Only