SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० व्योमवत्यां रावरणस्यापनयनस्तदा विशिष्टस्य कार्यभेदस्यानुपलब्धर्न निष्क्रमणप्रत्ययः, नापि प्रवेशनप्रत्ययः । किं तर्हि ? गमनप्रत्यय एव भवति । तस्मादेतस्यां गमनव्यक्तौ विरुद्धजातिसमावेशप्रसङ्गात् कार्यभेदादेव प्रत्ययभेद इत्युक्तम् । तथा नालिकायां वंशपत्रादौ पतति द्रष्टणामूधिस्तिर्यगव्यवस्थितानां 5 युगपभ्रमणपतनप्रवेशनप्रत्यया दृष्टा इति जातीनां भ्रमणत्वादीनां सङ्करप्रसङ्ग इति। स्वपक्षे दोषपरिहारार्थमाह न चैवमुत्क्षेपणादिषु प्रत्ययसङ्करो दृष्टः, यस्य भयाद् विरुद्धजातिसमावेशप्रसङ्गपरिहारार्थं कार्यभेदेन भेदोऽभ्युप गम्यत इति । उपसंहारमाह तस्मादुत्क्षेपणादीनामेव जातिभेदात् प्रत्ययानु10 वृत्तिव्यावृत्ती, निष्क्रमणादीनान्तु कार्यभेदादिति । कथं युगपत्प्रत्ययभेद इति चेत्, अथ मतं यथा जातिसङ्करो नास्ति, एवमनेककर्मसरोऽपि एकस्मिन् वस्तुनि नास्तीत्येकस्मिन् कर्मणि युगपद् द्रष्टणां श्रमणपतनप्रवेशनप्रत्ययाः कथं भवन्तीति ? अन्न ब्रमः, न, अवयवावयविनोदिविशिष्टसंयोगविभागानां भेदात् । यो हि 15 द्रष्टा अवयवानां पार्श्वतः पये दिकप्रदेशः संयोगविभागान् पश्यत्ति, तस्य भ्रमणप्रत्ययो भवति, यो झक्यविन ऊर्ध्वप्रदेशविभागमधःसंयोगचावेक्षते तस्य पतनप्रत्ययो भवति । यः पुनर्नालिकान्तदेशे संयोग बहिर्देशे च विभागं पश्यति तस्य प्रवेशनप्रत्ययो भवतीति सिद्धः कार्यभेदान्निष्क्रमणादीनां प्रत्ययभेद इति । परमतमाशङ्कते कथं युगपत् प्रत्ययभेद इति चेत्, इति । अस्य तु विवरणम् अथ मतं यथा जातिसङ्करो नास्त्येवमनेककर्मसङ्करोऽप्येकस्मिन् वस्तुनि नास्तीत्युक्तमेव । अतः कथमेकस्मिन् कर्मणि कारणाभावाद् युगपद् द्रष्टणां भ्रमणपतनप्रवेशनप्रत्ययाः परस्परव्यावृत्तात्मानो भवन्ति, कारणा भावेन कार्यस्यानुत्पत्तेरिति । अत्र ब्रूमः इत्यादि प्रतिसमाधानम् । 25 यत् त्वयोक्तं कारणाभावेनानुत्पत्तिरेव भ्रमणादिप्रत्ययानामित्येत्, न । अध्यवावयविनोदिग्देशसंयोगविभागभेदात् तदुपपत्तेः। अवयवश्वावयवी For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy