SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० व्यामवत्या त्वसिद्धं समानकारणजन्यत्वम्, तस्याः प्रतिकार्यनियतत्वात् । उक्तञ्च एकत्रस्रगाद्युपलक्षिता सामग्री कारणम्, अन्यत्रान्यथाभूतेति । तथा प्रतिनियतजातेः प्रागभावस्य चानुप्रवेशे सर्वत्र सामग्रीभेदो भवत्येवेति । अन्तर्मुखाकारतया प्रतीयमानत्वञ्च ज्ञानधर्मेर्व्यभिचारीति । अस्ति च धर्मर्मिणोर्भेद इत्युक्तम् । तथा ज्ञानस्यानुत्पत्तिविनाशाभ्यां व्यभिचारः, तयोरन्तर्मुखाकारतया प्रतीय मानत्वम्, न च बोधरूपतेत्यलमतिप्रसङ्गेन । प्रयत्नवेधण्यम प्रयत्नः संरम्भ उत्साह इति पर्यायाः। स द्विविधो जीवनपूर्वकः, इच्छाद्वेषपूर्वकश्च । तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसन्तानप्रेरकः, 10 प्रबोधकाले च अन्तःकरणस्येन्द्रियान्तरप्राप्तिहेतुः । अस्य जोवनपूर्व कस्य आत्ममनसोः संयोगाद् धर्माधर्मापेक्षादुत्पत्तिः । इतरस्तु हिताहितप्राप्तिपरिहारसमर्थस्य व्यापारस्य हेतुः, शरीरविधारकश्च । सच आत्ममनसोः संयोगाद् इच्छापेक्षा द्वेषापेक्षा बोत्पद्यते । अथ प्रयत्नस्य कारणस्वरूपविभागनिरूपणार्थमाह * प्रयत्नः संरम्भ 15 उत्साह इति पर्यायाः * लक्षणम्, असाधारणत्वात् । तथाहि, प्रयत्न इतर स्माद् भिद्यते, अनादिकालप्रवाहायातेत्थम्भूतपर्यायाभिधेयत्वात्, यस्तु न भिद्यते, न चासावेवम्, यथा रूपादिरिति । स द्विविधः कारणभेदादित्याह * जीवनपूर्वक इच्छाद्वेषपूर्वकश्च - जीवनं पूर्वं कारणमस्येति जीवनपूर्वकः । स कथं विज्ञायत इत्याह * सुप्तस्य प्राणापानसन्तानप्रेरकः - इति । येयं 20 सुप्तस्य प्राणापानसन्तानक्रिया, सा प्रयत्नकार्या शरीर क्रियात्वात्, जानद वस्थायां प्राणक्रियादिवदिति । न परं प्राणादिसन्तानप्रेरकः * प्रबोधकाले चान्तःकरणस्यन्द्रियान्तरेण प्राप्तिहेतुः * इति । यथा हि प्रबोधसमये येनैवेन्द्रियेणोपलम्भस्तेनैव सम्बन्धार्थमन्तःकरणस्य निरिन्द्रियात्मप्रदेशे वर्तमानस्यावश्यं कर्माभ्युपेयम्, तच्च प्रयत्नकार्य परिगृहीतान्तःकरण25 कर्मत्वात्, जाग्रदवस्थायां तत्कर्मवत् । अत एव नादृष्टस्यैवात्र कारणत्वम्, अनुमानेन प्रयत्नकार्यत्वोपलब्धेः । कारणान्तरासम्भवे चादृष्टस्यैव [निमित्त कारणत्वमिष्यत इति । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy