________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
व्योमवत्यां लब्धीन्द्रियार्थसन्निकर्षाद् धर्माद्यपेक्षाद् आत्ममनसोः संयोगाद् अनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत् सुखम् । अतीतेषु विषयेषु स्मृतिजम् । अनागतेषु सङ्कल्पजम् । यत्तु विदुषाम् असत्सु विषयानु
स्मरणेच्छासङ कल्पेवाविर्भवति तद् विद्याशमसन्तोषधर्मविशेषनिमित्त5 मिति ।
अथ बुद्धेरनन्तरं सुखस्य कार्यकारणस्वरूपोपदर्शनार्थम् * अनुग्रहलक्षणं सुखम् * इत्यादि । अनुग्रहलक्षणमनुग्रहस्वरूपम् । यस्मिन्नुत्पन्ने सति आत्मा अनुगृहीतमात्मानं मन्यत इति । * स्रगाद्यभिप्रेतविषयसान्निध्ये सति *
इति। स्रगादयश्च ते अभिप्रेतविषयाश्चेति तेषां सान्निध्यम् । अनभिप्रेता 18 रागादयः सुखहेतवो न भवन्तीति अभिप्रेतग्रहणम् । इष्टोपलब्धिश्च इन्द्रिया
र्थसन्निकर्षश्चेति तथोक्तं तस्मात् । धर्माद्यपेक्षादित्यादिपदेन दिककालादेहणम् । तान्यपेक्षत इति तदपेक्षस्तस्मात् । इष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् धर्माद्यपेक्षाद् आत्ममनसोः संयोगात् असमवायिकारणाद् आत्मनि सुख
मुत्पद्यते । * अनुग्रहाभिष्वङ्गनयनादिप्रसादजनकम् * इति कार्यनिरूपणम् । 15 अनुगृहीतिरनुग्रहः सुखविषयं ज्ञानम्, आसत्तिरभिष्वङ गः, नयनादिप्रसादः
प्रसन्नता । आदिपदेन मुखादिप्रसन्नता गृह्यत इति । तदेतत् असाधारणत्वादितरस्माद् भेदकमिति ज्ञेयम् । न च सर्वं विवेकिनः स्वरूपतो दुःखम्, अनुग्रहात्मकस्य सुखस्याप्यनुभवात् । अतएव न दुःखाभावे सुखव्यवहार
इति वाच्यम् । विभिन्नकारणजन्यस्य तीव्रतरादिभेदभिन्नस्य प्रतिभासनात् । 20 एवं दुःखस्यापि न सुखाभावरूपतेति ।।
यदेतदुक्तं सुखं तत् सन्निहिते वस्तुनि इन्द्रियार्थसन्निकर्षादुत्पद्यते, अतीतानागतेषु स्मरणसङ्कल्पाभ्यामित्याह * अतीतेषु * सुखसाधनेषु, * स्मृतिजम्, अनागतेषु सङ्कल्पजम् * इत्येतद् हेयमुपदर्शितम् ।
* यत्तु विदुषामसत्सु [विषयानुस्मरणेच्छासङ्कल्पेषु] * विषयानुस्म25 रणञ्चेच्छा च सङ्कल्पश्चेति तथोक्ताः, तेष्वविद्यमानेष्वाविर्भवति तद्पादेय
मेव । * विद्याशमसन्तोषधर्मविशेषनिमित्तम् * इति कारणोपन्यासः । विद्या तत्त्वज्ञानं तस्मात् तत्त्वज्ञानिनां सुखम् । तथा शमो रागादिविनाशः,
For Private And Personal Use Only