SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् २०९ कश्चिदेकस्मादेव अवयवादर्थं प्रतिपद्यते, कश्चिद् द्वाभ्याम्, अन्यस्त्रिभिरित्यनवस्थितत्वात् प्रतिपाद्यानां तदभिप्रायानिश्चये प्रयोगानुपपत्तिरेव स्यात् । अतः परं प्रतिपादयता स्वप्रतिपत्त्युपायोपदर्शनं कार्यमिति पञ्चानां प्रयोगो युक्तः। तथाहि, प्रदेशस्थं धूममुपलभ्य अविनाभावसम्बन्धं स्मृत्वा तथा चायं धूमवानिति परामृशति, ततः साध्यं प्रतिपद्यते तस्मादग्निमानिति 5 निगमनार्थस्याप्युपलब्धेः परप्रतिपादनाय तदुपन्यासो युक्त एवेति पञ्चानां प्रयोगः कार्य इत्याह भाष्यकार: *तस्मादत्रैवार्थपरिसमाप्तिः - इति । अन्ये तु अन्तर्व्याप्तिप्रतिपादनार्थं निगमनमिति मन्यन्ते । अनुसन्धानात् पक्षव्यापकत्वप्रसिद्धौ विपरीतप्रसङ्गप्रतिषेधार्थं निगमनमिति । विपरीतार्थव्यवस्थापकप्रमाणस्याप्रामाण्योपदर्शने सति पक्षे व्याप्ति: 10 प्रतीयत एव । यत्र च परपक्षाप्रतिषेधस्तत्र हेतोनं गमकत्वम् । यथा मूर्योsसौ तत्पुत्रत्वात् उपलभ्यमानतत्पुत्रवदिति । अत्र हि तत्पुत्रस्य अमूर्खत्वे न किञ्चिद् बाधकमस्तीति तत्साधकप्रमाणाभावश्च निश्चित एवेति अन्यथासिद्धं साधनमेतत् । अथाविनाभूतस्य प्रमाणविरोधाभावान्न युक्तं विपरीतप्रमाणस्याप्रामा- 15 ण्योपदर्शन मिति चेन्न, तदन्तरेणाविनाभावस्यैवाप्रसिद्धः । तथाहि, नित्यत्वप्रतिपादकप्रमाणस्य प्रामाण्ये सति न शब्दे कृतकत्वस्यानित्यत्वेन व्याप्तिः स्यादिति । न च परपक्षप्रतिषेधकादेव स्वपक्षसिद्धिः, व्यधिकरणत्वात्, हेतोरपि वैयर्थ्यप्रसङ्गाच्चेति । परपक्षप्रतिषेधे तूपदर्शितबहिर्व्याप्तिकं पक्षे चोपलभ्यमानं भवत्येव साधनमिति निगमनप्रयोगः कार्यः । अथ प्रतिज्ञावचनमेव परपक्षप्रतिषेधसहायं साधनमिति चेन्न, तस्य साध्यमात्राभिधायकत्वात्, साध्यम् इति अर्हत्यर्थे, शक्यार्थे वा कृ[त्यताभिधानात् कथं तद्वचनात् तस्य सिद्धिः? तस्माद् बहिर्व्याप्तिवदन्तर्व्याप्ति समर्थयता अबाधितविषयत्वासत्प्रतिपक्षत्वप्रतिपादनार्थमेव अवयवान्तरमभिधेयम् । अथ प्रकरणसमकालात्यापदिष्टयोरपि बहिर्व्याप्तिसद्भावात् गमकत्वं 25 स्यात्, अस्ति च तयोः पक्षव्यापकत्वे सत्यन्वयव्यतिरेकसद्भाव इति ? अयुक्त २७ 20 For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy