SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ व्योमवत्यां तस्माद् अयमित्यपरोक्षतानिर्देशस्याविनाभावसम्बन्धस्मरणानन्तरमुपलब्धरस्ति परामर्शज्ञानम्, अतस्तदुपन्यासार्थं कार्यमनुसन्धानवचनमिति । ___ अनुमेयत्वेनोद्दिष्टे चानिश्चिते च परेषां निश्चयापादनार्थ प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नायः । प्रतिपाद्यत्वेनोद्दिष्टे चानिश्चिते च परेषां हेत्वादिभिरवयवैराहितशक्तीनां परिसमाप्तेन वाक्येन निश्चयापादनार्थ प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नायः, तस्माद् द्रव्यमेवेति । अथ प्रत्याम्नायस्वरूपोपदर्शनार्थम् * अनुमेयत्वेनोद्दिष्टे * इत्यादि प्रकरणम्। * अनुमेयत्वेन * अनुमानयोग्यत्वेन । * उद्दिष्टे चानिश्चितेच परेषाम् * संशयितविपर्यस्ताव्युत्पन्नानाम् । पुनः * निश्चयापादनार्थं प्रतिज्ञायाः 10 [पुनः]वचनं प्रत्याम्नायः * । ___सङ्ग्रहोक्तेविवरणमाह अनुमेये धर्ममात्र * प्रतिपाद्यत्वेन * साध्यत्वेन, * उद्दिष्टे चानिश्चिते च परेषाम् * । कि विशिष्टानाम् ? * हेत्वादिभिर ?वयवैरा हितशक्तीनाम् * इति । आहिता शक्तिरविनाभावो यस्य लिङ्गस्य यैस्तैस्तथोक्तैस्तेषाम् । एतस्मात् साधनाद् भविष्यति साध्यसिद्धिरित्येवं 15 कृतास्थानामिति भावः । * निश्चयापादनाथ प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नायः * इति । पुनरुक्तमात्रव्यवच्छेदार्थं प्रतिज्ञायाः पुनर्वचनमिति पदम् । तथापि अनित्यः शब्दोऽनित्यः शब्द इति पुनरुक्तव्यु दासार्थं निश्चयापादनार्थमिति पदम् । अविप्रतिपन्नस्य एतस्मादपि निश्चयो भवतीति तदर्थं परेषामिति । तथापि तेषां मध्ये कस्यचिद् एकावयवोपदर्शनेन अन्वयव्यतिरे20 कानुस्मरणद्वारेण अर्थप्रतिपत्तिर्भवतीति * परिसमाप्तेन वाक्येन * इति ग्रहणम् । यस्मिन्नवयवे सति वाक्यं परिसमाप्यत इति । तदेवं प्रत्याम्नायः इतरस्माद् भिद्यते यथोक्तलक्षणत्वादिति । ननु प्रतिज्ञावचनस्य तु विनाशित्वेन अवस्थानासम्भवात् कथं पुनर्वचनमिति ? तत्समानशब्दोच्चारणात् । यथा क्षणिकत्वेऽपि कर्मणः पूर्वं समानाभि25 नयकरणात् पुनर्नृत्यतीति व्यपदेशस्तद्वत् प्रतिज्ञासमान शब्दप्रयोगकरणात् पुनर्वचनमिति व्यपदेशो भवत्येव । अतिशये 'पुनः' शब्दो विवक्षित इति प्रतिज्ञा पक्षस्तस्य पुनर्वचनं घटत एव । For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy