________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
व्योमवत्यां
न च सन्निहितः क्वचित् तदैव शब्दमुच्चरति, असंवेदनात् । अथ स्मृतिसमारोपितस्य गवयशब्दस्य प्रमेयत्वम्, न, तत्कल्पनायां कारणाभावात् । सादृश्यज्ञानानन्तरं अयं गवयनामेति प्रतिपद्यते, न चान्तराले तत्स्मृतेरनुप्रवेशे प्रमाणमस्तीति । संज्ञावच्छिन्नस्य तु पिण्डस्य प्रमेयत्वेन सम्बन्धज्ञानं स्यात्, तस्योभयालम्बनत्वादिति । तथा परेणापि अनुमानादुपमानस्य भेदमुपदर्शयता 'यथा तथेत्युपसंहारादुपमानसिद्धर्ना विशेषः' इति वाक्यरूपमुपमानमिष्टमेव । तस्य चागमेऽन्तर्भावा न दोषायेति ।
কালাগিনিংহলুখাললল।
अथ अर्थापत्तेरनुमानेऽन्तर्भावार्थं * दर्शनार्थाद] पत्तिस्तदप्यनुमान10 मेव * इति वाक्यम् । दृश्यत इति दर्शनं तस्मादुपलभ्यमानादर्थादन्यथानुप
पद्यमानाद् अर्थस्याप्तिः प्राप्तिः प्रसङ्ग इति । तदुक्तम्,
प्रमाणषटकविज्ञातो यत्रार्थो नान्यथा भवेत् । अदृष्टं कल्पयेदन्या सार्थापत्तिरुदाहृता ।।
(श्लो. वा. ४५० पृ०) 15 इति षड्भेदा अर्थापत्तिः । तत्र प्रत्यक्षपूर्विका तु यथा स्फोटादिलक्षणं
कार्यमुपलभ्य तदन्यथानुपपत्त्या वह्नदाहिका शक्तिः प्रतीयते । न चात्र प्रमाणान्तरेण अविनाभावग्रहणम्, शक्तेः प्रमाणान्तरागोचरत्वात् । अनुपलब्धाविनाभावञ्च लिङ्गं न भवत्येव । अतः प्रमाणान्तरमेतत् ।
अनुमानपूर्विका तु यथा धूमादग्नि प्रतिपद्य तदन्यथानुपपत्त्या तद्विशेष20 प्रतीतिरिति । उपमानपूर्विका च यथा अटव्यां गवयदर्शनान्तरं मदीया गौरनेन
सदृशीति गां प्रतिपद्य तदन्यथानुपपत्त्या वाहदोहादिसामर्थ्यप्रतिपत्तिः । अर्थापत्तिपूर्विका तु रूपोपलम्भान्यथानुपपत्त्या अवगतस्य चक्षुषः परिच्छेदिका शक्तिः प्रतीयत इति । आगमपूर्विका तु जीवति देवदत्ते गृहे नास्तीति
वाक्याद् गृहेऽसत्त्वं प्रतिपद्य तदन्यथानुपपत्त्या बहिर्भावप्रतिपत्तिः । न च 25 बहिर्भावाविनाभूतं किञ्चिल्लिङ्गमस्तीति प्रमाणान्तरफलमेतत् ।
For Private And Personal Use Only