________________
Shri Mahavir Jain Aradhana Kendra
5
10
www.kobatirth.org
१३२
व्योमवत्यां
किन्नामायमित्यनिश्चयात्मकज्ञानस्य
नन्वेवं तर्हि प्रतिपत्त्यभावोऽनध्यवसायः स्यात्, तस्य चाभावरूपत्वाद् अविद्यायामन्तर्भावोऽनुपपन्नः ? नैतदेवम्, संशयादिविलक्षणस्यानुभूयमानतयापलापायोगात् । तस्य चाविद्यालक्षणयुक्तत्वादविद्यायामन्तर्भाव इति ।
Acharya Shri Kailassagarsuri Gyanmandir
अनुमानविषयेऽपि नारिकेलद्वीपवासिनः सास्नामात्रदर्शनात् को नु खल्वत्र प्राणी स्यादित्यनध्यवसायो भवति ।
*
* अनुमानविषयेऽपि नालिकेरद्वीपवासिनः * अकृतसमयस्य पिण्डानुपलम्भे * सास्नामात्रदर्शनात् को नु खल्वत्र प्राणी स्यादित्यनध्यवसायो भवति पूर्वं हि सङ्केताप्रतिपत्तावपि सास्ना प्रामाण्याविनाभूतोपलब्धा, तदुपलम्भात् पिण्डानुपलम्भेऽपि अविनाभावसम्बन्धस्मरणानन्तरं परामर्शज्ञाने सति को नु खल्वत्र प्रदेशे प्राणीति, किन्नामात्र प्राणीति स्यादित्यनध्यवसायः ।
उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेणेव यदनुभवनं मानसं तत् स्वप्नज्ञानम् ।
तदेवमनव्यवसायस्य कारणादिभेदेन भेदमभिधाय स्वप्ननिरूपणमाह
15
* उपरतेन्द्रियग्रामस्य इत्यादि । उपरतः स्वविषयग्रहणं प्रति निवृत्त इन्द्रियाणां
*
ग्रामो यस्यासौ तथोक्तस्तस्य । प्रलीनमनस्कस्य इति । प्रलीनं नेन्द्रियदेशेन
悟
संयुक्तं मनो यस्यासौ तस्य प्रलीनमनस्कस्य । * इन्द्रियद्वारेणेव यदनुभवनं मानसम् * उत्पद्यते, * तत् स्वप्नज्ञानम् इति । मनसि भवं मानसं तच्च स्मरणसुखाद्यपि भवतीति तन्निवृत्त्यर्थमनुभवनपदम् । अनुभवनञ्च बाह्येन्द्रियज20 मपीति मानसग्रहणम् । तथापि सुखदुःखाद्यनुभवैर्व्यभिचा रस्तदर्थमुपरतेन्द्रियग्रामस्येति । सुखाद्यनुभवश्चेन्द्रियज एव मनसस्तत्र व्यापारात् । अथोपरतेन्द्रिग्रामस्य मानसं स्वप्नान्तिकमपि भवतीति व्यभिचार:, तन्न, तस्य स्मृतिरू - पतया अनुभवनपदेनैव व्यवच्छिन्नत्वात् ।
अन्ये त्वस्य व्यवच्छेदार्थमविद्यासामान्यलक्षणमनुवर्तयन्तीति । 25 न च निमीलिताक्षस्य नीलपीतादिज्ञानमुपरतेन्द्रियग्रामस्य भवतीत्याशङ्कनीयम्, विषयसान्निध्ये सतीन्द्रियान्तरेण तस्य ज्ञानोत्पादात् । यदा हि
For Private And Personal Use Only