SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणवैधयंप्रकरणम् १०५ लब्धमर्थमन्यः प्रतिसन्धातुमर्हतीति । परिणामास्तु बुद्धेस्तादात्म्येन वर्तन्त इति तेषामनेकत्वे बुद्धेरप्यनेकत्वम्, विपर्यये तादात्म्यविरहात् ।। यदपीदं बुद्धेः परिणामविशेषाः पञ्चाशत् प्रत्ययाः, तदबुद्धिपूर्वकम्, तत्परिणामविशेषानामानन्त्यात् । न च तेषामेष्वेवान्तर्भावः प्रतिनियतलक्षणावरोधस्यानुपलब्धेरित्यलमतिप्रसङ्गेन । सा चानेकप्रकारा, अर्थानन्त्यात् प्रत्यर्थनियतत्वाच्च । __ तदेवं बुदध्यादिपर्यायाः परपक्षव्युदासे सति लक्षणमिष्यन्त इति स्थिते लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धेविप्रतिपत्तेश्च संशये सति तन्निरासार्थं * सा चानेकप्रकारा * इति वाक्यम् । कुत एतत् ? * अर्थानन्त्यात् प्रत्यर्थनियतत्वाच्च । 10 ___ ननु चार्थानन्त्यमर्थधर्म इति व्यधिकरणत्वम् ? न, अन्यथा तदुपपत्तेः । तथाहि, बद्धरर्थानन्त्यमित्यर्थोपदर्शनम, एतत्साधनञ्च अनन्तार्थत्वादिति । अर्थोऽनन्तो यस्याः सा तथोक्ता, तस्या भावोऽनन्तार्थत्वमिति । अर्थस्तु अर्थ्यतेऽनेनेति कारकसामग्र्यं न कारकैकदेशः, तद्भेदेऽपि कार्यस्याभेदोपलब्धः। तथाहि, अनेककारकसम्पाद्यं घटादि एक दृष्टमिति । सामग्री तु 15 प्रतिकार्यनियतत्वान्न तद्भेदं व्यभिचरतीति । अतोऽनेकप्रकारा बुद्धिरनतार्थत्वात्, अनन्तकारकसामग्रीजन्यत्वात् घटादिवदिति । यश्चैको न चासावनन्तकारकसामग्रीजन्यो यथा घट इति । न तु कर्मव्युत्पत्त्या अनन्तकर्मकारकजन्यत्वं साधनं विवक्षितमिति व्याख्येयम्, प्रत्यर्थनियतत्वादित्यनेन गतार्थत्वात् । तथाहि, अर्थमर्थं प्रति नियतं यावद्भेदभिन्नं कर्मकारकं तावद्भेद- 20 भिन्ना बुद्धय इति बुद्धिरनेकप्रकारा प्रत्यर्थनियतत्वाद् घ्राणादिवत् । __अन्ये तु पूर्वस्मिन्नेव वाक्ये कर्मव्युत्पत्त्या अनन्तकर्मकारकजन्यत्वं साधनं लभ्यत एवेति प्रत्यर्थनियतत्वं प्रत्यात्मवृत्तित्वं विवक्षितमिति मन्यन्ते । तथाहि, अर्थतेऽस्मिन्नित्यात्मा इत्यर्थः तं प्रति नियतत्वं प्रत्यात्मवृत्तित्वमेव । सामान्यस्य तु अनन्तात्मवृत्तित्वान्न प्रत्यात्मनियतत्वमस्तीति । सम्भवेऽपि बुद्धेविशेषगुणत्वाद् विशेषगुणत्वे सतीति विशेषणमभ्यूह्यम् । १४ For Private And Personal Use Only
SR No.020944
Book TitleVyomvati Part 02
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy