________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९८
व्योमवत्यां
विशेषणत्वात् पूर्व तत्संयुक्तसमवेतसमवायात् सामान्यबुद्धिरुत्पद्यते । सा च यस्मिन् काले समुत्पन्ना भवति तदैव तत्सामान्यज्ञानात् * अपेक्षाबुद्धेविनश्यत्ता * विनाशकारणसान्निध्यम् । * सामान्यतज्ज्ञानतत्सम्बन्धेभ्यः परत्व
गुणबुद्धेरुत्पद्यमानता * उत्पत्तिकारणसान्निध्यमित्येकः कालः । ततोऽपेक्षा5 बुद्धविनाशो गुणज्ञानस्योत्पादोऽपेक्षाबुद्धिविनाशाद् गुणस्य विनश्यत्ता,
सामान्यज्ञानस्य विनश्यत्ता, गुणाश्च तज्ज्ञानञ्च तत्सम्बन्धश्चेति तेभ्यो द्रव्यबुद्धरुत्पद्यमानतेत्येकः कालः । ततो द्रव्यबुद्धरुत्पत्तिरपेक्षाबुद्धिविनाशाद् गुणस्य च विनाशोऽन्यस्य विनाशकारणस्यानुपलब्धेः ।
संयोगविनाशादपि कथम् ? अपेक्षाबुद्धिसमकालमेव परत्वापरत्वाधारे कर्मोत्पद्यते, तेन कर्मणा दिपिण्डविभागः क्रियते, अपेक्षाबुद्धितः परत्वस्योत्पत्तिरित्येकः कालः । ततः सामान्यबुद्धरुत्पत्तिदिपिण्डसंयोगस्य च विनाशः। ततो यस्मिन् काले गुणबुद्धिरुत्पद्यते तस्मिन्नेव काले दिकपिण्डसंयोगविनाशाद् गुणस्य विनाशः।
संयोगविनाशादपि कथं विनाश इत्यव्युत्पन्न प्रश्नानन्तरमाह * अपेक्षा15 बुद्धिसमकालमेव परत्वापरत्वाधारे कर्मोत्पद्यते * विभागपरत्वापरत्वयो
रुत्पद्यमानतेत्येक: काल: । ततः * तेन कर्मणा दिपिण्डविभागः क्रियते * परत्वस्य चोत्पत्तिः, सामान्यबुद्धेरुत्पद्यमानता, दिपिण्डसंयोगस्य विनश्यत्ता। * ततः सामान्यबुद्धरुत्पत्तिदिपिण्डसंयोगस्य च विनाश: * सामान्यज्ञानादपेक्षाबुद्धविनश्यत्ता, गुणबुद्धेरुत्पद्यमानता, संयोगविनाशाद् गुणस्य विनश्यत्ता । * ततो यस्मिन् काले गुणबुद्धिरुत्पद्यते तस्मिन्नेव काले * दिपिण्डसंयोगस्य असमवायिकारणस्य विनाशाद् गुणस्य * परत्वस्य विनाशः । (सामान्यज्ञानादपेक्षाबुढेरपि विनाशः । अत एवापेक्षाबुद्धिविनाशो गुणविनाशस्य कारणं समकालत्वात् ।)
द्रव्यविनाशादपि कथम् ? परत्वाधारावयवे कर्मोत्पन्न यस्मिन्नेव कालेऽवयवान्तराद् विभागं करोति तस्मिन्नेव कालेऽपेक्षाबुद्धिरुत्पद्यते । १. प्रकरणसङ्गत्यभावात् पङिक्तिरियमत्र न सङ्गच्छते पूर्वप्रकरण एवासीदित्यनुमीयते ।
For Private And Personal Use Only