________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कृञ् (हिंसायाम्, स्वादिगण, आत्मने, लुट्) करिता करितारौ
करितारः करितासे
करितासाथे करिताध्वे करिताहे करितास्वहे करितास्महे कृञ् (हिंसायाम, स्वादिगण, आत्मने, लट्) करिष्यते करिष्येते
करिष्यन्ते करिष्यसे करिष्येथे
करिष्यध्वे करिष्ये
करिष्यावहे करिष्यामहे कृञ् (हिंसायाम, स्वादिगण, आत्मने, आशीर्लिङ्)
करिषीष्ट करिषीयास्ताम् करिषीरन् करिषीष्ठाः करिषीयास्थाम् करिषीढ्वम् करिषीय
करिषीवहि करिषीमहि कृञ् (हिंसायाम्, स्वादिगण, आत्मने, लुङ्)
अकरिष्ट अकरिषाताम् अकरिषत अकरिष्ठाः
अकरिषाथाम अकरिढवम् अकरिषि
अकरिष्वहि अकरिष्महि कृञ् (हिंसायाम्, स्वादिगण, आत्मने, लुङ्)
अकरिष्यत अकरिष्येताम् अकरिष्यन्त अकरिष्यथाः अकरिष्येथाम् अकरिष्यध्वम्
अकरिष्ये अकरिष्यावहि अकरिष्यामहि कुञ्च (कौटिल्याल्पीभावयोः, भ्वादिगण, परस्मै, लट) कुञ्चति कुञ्चतः
कुञ्चन्ति कुञ्चसि
कुञ्चथः कुञ्चामि
कुञ्चावः कुञ्च (कौटिल्याल्पीभावयोः, भ्वादिगण, परस्मै, लोट्) कुञ्चतु
कुञ्चताम् कुञ्चन्तु कुञ्च कुञ्चतम्
कुञ्चत कुञ्चानि कुञ्चाव
कुञ्चाम
कुञ्चर्थ कुञ्चामः
For Private and Personal Use Only