SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली ७८६ स्वृ ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लट्) स्वरति स्वरसि स्वरामि स्वृ ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लोट्) स्वरतु स्वरताम् स्वरतम् स्वर स्वराणि स्वराव स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लङ्) अस्वरताम् अस्वरतम् अस्वराव स्वरतः स्वरथः स्वरावः सस्वार सस्वरिथ सस्वार स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लुट्) स्वरितारौ स्वरिता स्वरितासि स्वरितास्मि स्वरितास्थः स्वरितास्वः स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लट्) स्वरिष्यति स्वरिष्यसि स्वरिष्यामि सस्वरतुः सस्वरथुः सस्वरिव Acharya Shri Kailassagarsuri Gyanmandir अस्वरत् अस्वरः अस्वरम् स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, विधिलिङ्) स्वरेताम् स्वरेत् स्वरे: स्वरेयम् स्वरेतम् स्वरेव स्व ( शब्दोपतापयोः, भ्वादिगण, परस्मै, लिट्) स्वरिष्यतः स्वरिष्यथः स्वरिष्यावः For Private and Personal Use Only - स्वरन्ति स्वरथ स्वरामः स्वरन्तु स्वरत स्वराम अस्वरन् अस्वरत अस्वराम स्वरेयुः स्वरेत स्वरेम सस्वरुः सस्वर सस्वरिम स्वरितारः स्वरितास्थ स्वरितास्मः स्वरिष्यन्ति स्वरिष्यथ स्वरिष्यामः
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy