________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५२
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, विधिलिङ्)
स्कुन्देत स्कुन्देयाताम् स्कुन्देरन् स्कुन्देथाः स्कुन्देयाथाम् स्कुन्देध्वम् स्कुन्देय
स्कुन्देमहि स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने,
लिट्)
चुस्कुन्दे
चुस्कुन्दाते चुस्कुन्दिरे चुस्कुन्दिषे चुस्कुन्दाथे
चुस्कुन्दिध्वे चुस्कुन्दे चुस्कुन्दिवहे
चुस्कुन्दिमहे स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, लुट्)
स्कुन्दिता स्कुन्दितारौ स्कुन्दितासे स्कुन्दितासाथे स्कुन्दिताध्वे
स्कुन्दिताहे स्कुन्दितास्वहे स्कुन्दितास्महे स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, लट्)
स्कुन्दिष्यते स्कुन्दिष्येते स्कुन्दिष्यन्ते स्कुन्दिष्यसे स्कुन्दिष्येथे स्कुन्दिष्यध्वे स्कुन्दिष्ये
स्कुन्दिष्यावहे स्कुन्दिष्यामहे स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, आशीर्लिङ्) स्कुन्दिषीष्ट स्कुन्दिषीयास्ताम् स्कुन्दिषीरन् स्कुन्दिषीष्ठाः स्कुन्दिषीयास्थाम् स्कुन्दिषीध्वम्
स्कुन्दिषीय स्कुन्दिषीवहि स्कुन्दिषीमहि स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने,
लुङ्)
अस्कुन्दिष्ट अस्कुन्दिष्ठाः अस्कुन्दिषि
अस्कुन्दिषाताम् अस्कुन्दिषाथाम् अस्कुन्दिष्वहि
अस्कुन्दिषत अस्कुन्दिध्वम् अस्कुन्दिष्महि
For Private and Personal Use Only