SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, विधिलिङ्) स्कुन्देत स्कुन्देयाताम् स्कुन्देरन् स्कुन्देथाः स्कुन्देयाथाम् स्कुन्देध्वम् स्कुन्देय स्कुन्देमहि स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, लिट्) चुस्कुन्दे चुस्कुन्दाते चुस्कुन्दिरे चुस्कुन्दिषे चुस्कुन्दाथे चुस्कुन्दिध्वे चुस्कुन्दे चुस्कुन्दिवहे चुस्कुन्दिमहे स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, लुट्) स्कुन्दिता स्कुन्दितारौ स्कुन्दितासे स्कुन्दितासाथे स्कुन्दिताध्वे स्कुन्दिताहे स्कुन्दितास्वहे स्कुन्दितास्महे स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, लट्) स्कुन्दिष्यते स्कुन्दिष्येते स्कुन्दिष्यन्ते स्कुन्दिष्यसे स्कुन्दिष्येथे स्कुन्दिष्यध्वे स्कुन्दिष्ये स्कुन्दिष्यावहे स्कुन्दिष्यामहे स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, आशीर्लिङ्) स्कुन्दिषीष्ट स्कुन्दिषीयास्ताम् स्कुन्दिषीरन् स्कुन्दिषीष्ठाः स्कुन्दिषीयास्थाम् स्कुन्दिषीध्वम् स्कुन्दिषीय स्कुन्दिषीवहि स्कुन्दिषीमहि स्कुदि (आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च, भ्वादिगण, आत्मने, लुङ्) अस्कुन्दिष्ट अस्कुन्दिष्ठाः अस्कुन्दिषि अस्कुन्दिषाताम् अस्कुन्दिषाथाम् अस्कुन्दिष्वहि अस्कुन्दिषत अस्कुन्दिध्वम् अस्कुन्दिष्महि For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy