SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शीङ् (स्वप्ने, अदादिगण, आत्मने, लुङ्) अशयिष्ट अशयिषाताम् अशयिषत अशयिष्ठाः अशयिषाथाम् अशयिध्वम् अशयिषि अशयिष्वहि अशयिष्महि शीङ् (स्वप्ने, अदादिगण, आत्मने, लुङ्) अशयिष्यत अशयिष्येताम् अशयिष्यन्त अशयिष्यथाः अशयिष्येथाम् अशयिष्यध्वम् अशयिष्ये अशयिष्यावहि अशयिष्यामहि घुञ् (अभिषवे, स्वादिगण, परस्मै, लट्) सुनोति सुनुतः सुन्वन्ति सुनोषि सुनुथः सुनुथ सुनोमि सुनुवः सुनुमः षुञ् (अभिषवे, स्वादिगण, परस्मै, लोट) सुनोतु सुनुताम् सुन्वन्तु सुनु सुनुतम् सुनुत सुनवानि सुनवाव सुनवाम षुञ् (अभिषवे, स्वादिगण, परस्मै, लङ्) असुनोत् असुनुताम् असुन्वन् असुनोः असुनुतम असुनुत असुनवम् असुनुव असुनुम घुञ् (अभिषवे, स्वादिगण, परस्मै, विधिलिङ्) सुनुयात् सुनुयाताम् सुनुयुः सुनुयाः सुनुयातम् सुनुयात सुनुयाम् सुनुयाव सुनुयाम षुञ् (अभिषवे, स्वादिगण, परस्मै, लिट्) सुषाव सुषुवतुः सुषविथ सुषुवथुः सुषुव सुषाव सुषुविव सुषुवुः सुषुविम For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy