SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६९५ अशिष्यावः श्रीयास्तम् संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली श्रिञ् (सेवायाम्, भ्वादिगण, परस्मै, लुट्) श्रयिता श्रयितारौ श्रयितारः श्रयितासि श्रयितास्थः श्रयितास्थ श्रयितास्मि श्रयितास्वः श्रयितास्मः श्रिञ् (सेवायाम्, भ्वादिगण, परस्मै, लट्) श्रयिष्यति श्रयिष्यतः श्रयिष्यन्ति श्रयिष्यसि श्रयिष्यथः श्रयिष्यथ श्रयिष्यामि श्रयिष्यामः श्रिञ् (सेवायाम्, भ्वादिगण, परस्मै, आशीर्लिङ्) श्रीयात् श्रीयास्ताम् श्रीयासुः श्रीयाः श्रीयास्त श्रीयासम् श्रीयास्व श्रीयास्म श्रिञ् (सेवायाम्, भ्वादिगण, परस्मै, लुङ्) अशिश्रियत् अशिश्रियताम् अशिश्रियन् अशिश्रियः अशिश्रियतम अशिश्रियत अशिश्रियम् अशिश्रियाव अशिश्रियाम श्रिञ् (सेवायाम्, भ्वादिगण, परस्मै, लङ्) अश्रयिष्यत् अश्रयिष्यताम् अश्रयिष्यन अश्रयिष्यः अश्रयिष्यतम् अश्रयिष्यत अश्रयिष्यम् अश्रयिष्याव अश्रयिष्याम श्रिञ् (सेवायाम्, भ्वादिगण, आत्मने, लट्) श्रयेते श्रयन्ते श्रयसे श्रयेथे श्रयध्वे श्रये श्रयावहे श्रयामहे श्रिञ् (सेवायाम्, भ्वादिगण, आत्मने, लोट्) श्रयताम् श्रयेताम् श्रयन्ताम् श्रयस्व श्रयेथाम श्रयध्वम श्रयै श्रयावहै श्रयामहै श्रयते For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy