SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७५ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली शकू (शक्ती, स्वादिगण, परस्मै, लुट्) शक्ता शक्तारौ शक्तारः शक्तासि शक्तास्थः शक्तास्थ शक्तास्मि शक्तास्वः शक्तास्मः शक (शक्ती, स्वादिगण, परस्मै, लट्) शक्ष्यति शक्ष्यतः शक्ष्यन्ति शक्ष्यसि शक्ष्यथः शक्ष्यथ शक्ष्यामि शक्ष्यावः शक्ष्यामः शक (शक्तौ, स्वादिगण, परस्मै, आशीर्लिङ्) शक्यात् शक्यास्ताम् शक्यासुः शक्याः शक्यास्तम् शक्यास्त शक्यासम् शक्यास्व शक्यास्म शक (शक्ती, स्वादिगण, परस्मै, लुङ्) अशकत् अशकताम् अशकन् अशकः अशकतम् अशकत अशकम् अशकाव अशकाम शकू (शक्तौ, स्वादिगण, परस्मै, लुङ्) अशक्ष्यत् अशक्ष्यताम् अशक्ष्यन् अशक्ष्यः अशक्ष्यतम् अशक्ष्यत अशक्ष्यम् अशक्ष्याव अशक्ष्याम शकि (शङ्कायाम्, भ्वादिगण, आत्मने, लट्) शकते शकेते शङ्कन्ते शङ्कसे शङ्के शङ्कावहे शङ्कामहे शकि (शङ्कायाम्, भ्वादिगण, आत्मने, लोट्) शकताम् शङ्केताम् शङ्कन्ताम् शकस्व शङ्केथाम् शङ्कध्वम् शकै शङ्कावहै शङ्कामहै शकेथे शङ्कध्वे For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy