SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली वल (संवरणे सञ्चरणे च, भ्वादिगण, आत्मने, लट्) वलिष्यते वलिष्येते वलिष्यन्ते वलिष्यसे वलिष्येथे वलिष्यध्वे वलिष्ये वलिष्यावहे वलिष्यामहे वल (संवरणे सञ्चरणे च, भ्वादिगण, आत्मने, आशीर्लिङ्) वलिषीष्ट वलिषीयास्ताम् वलिषीरन वलिषीष्ठाः वलिषीयास्थाम् वलिषीध्वम् वलिषीय वलिषीवहि वलिषीमहि वल (संवरणे सञ्चरणे च, भ्वादिगण, आत्मने, लुङ्) अवलिष्ट अवलिषाताम् अवलिषत अवलिषीष्ठाः अवलिषाथाम् अवलिध्वम् अवलिषि अवलिष्वहि अवलिष्महि वल (संवरणे सञ्चरणे च, भ्वादिगण, आत्मने, लुङ्) अवलिष्यत अवलिष्येताम् अवलिष्यन्त अवलिष्यथाः अवलिष्येथाम अवलिष्यध्वम अवलिष्ये अवलिष्यावहि अवलिष्यामहि वृषु (सेचनहिंसाक्लेशनेषु, भ्वादिगण, परस्मै, लट्) वर्षति वर्षतः वर्षन्ति वर्षसि वर्षथः वर्षथ वर्षामि वर्षावः वर्षामः वृषु (सेचनहिंसाक्लेशनेषु, भ्वादिगण, परस्मै, लोट्) वर्षतु वर्षताम् वर्ष वर्षतम् वर्षत वर्षाणि वर्षाव वर्षाम वृषु (सेचनहिंसाक्लेशनेषु, भ्वादिगण, परस्मै, लङ्) अवर्षत् अवर्षताम् अवर्षन् अवर्षः अवर्षतम् अवर्षत अवर्षम् अवर्षसाव अवर्षसाम वषत वर्षन्तु For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy