SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली वृङ् (सम्भक्तौ, क्र्यादिगण, आत्मने आशीर्लिङ) वरिषीष्ट वरिषीष्ठाः वरिषीय वृङ् (सम्भक्तौ, क्यादिगण, आत्मने, लुङ्) अवरिष्ट अवरिषाताम् अवरिष्ठाः अवरिषाथाम् अवरिष्वहि अवरिष - वरिषीयास्ताम् वरिषीयास्थाम् aftaar वृङ् (सम्भक्तौ, क्र्यादिगण, आत्मने, लृङ् ) अवरिष्येताम अवरिष्येथाम अवरिष्यावहि अवाचयत् अवाचयः अवरिष्यत अवरिष्येथाः अवरिष्ये वच (परिभाषणे, चुरादिगण, परस्मै, लट्) वाचयति वाचयतः वाचयसि वाचयथः वाचयामि वाचयावः वच (परिभाषणे, चुरादिगण, परस्मै, लोट्) वाचयतु वाचयताम् वाचयतम् वाचय वाचयानि वाचयाव वच (परिभाषणे, चुरादिगण, परस्मै, लङ्) वाचयेत् वाचयेः वाचयेयम् अवाचयताम् अवाचयम् अवाचयाव अवाचयम् वच (परिभाषणे, चुरादिगण, परस्मै, विधिलिङ्) वाचयेताम् वाचतम् वाचयेव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only वरिषीरन् वरिषीध्वम वरिषीमहि अवरिषत अवरिध्वम अवरिष् अवरिष्यन्त अवरिष्यध्वम् अवरिष्यामहि वाचयन्ति वाचयथ वाचयामः वाचयन्तु वाचयत वाचयाम अवाचयन् अवाचयत अवाचयाम वाचयेयुः वाचयेत वाचयेम ६२१
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy