SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra लेषीष्ट लेषीष्ठाः लेषीय संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली लीड़ (श्लेषणे, दिवादिगण, आत्मने आशीर्लिङ्) लेषीयास्ताम् लेषीयास्थाम् लेषीवहि लीङ् (श्लेषणे, दिवादिगण, आत्मने, लुङ्) अलेषाताम् अलेषाथाम् अलेष्वहि अलेष्ट अलेष्ठाः अलेषि www.kobatirth.org लीङ् (श्लेषणे, दिवादिगण, आत्मने, लुङ्) अलेष्यत अलेष्येताम् अलेष्यथाः अलेष्येथाम् अलेष्ये अलेष्यावहि लोकृ (भाषायाम्, चुरादिगण, परस्मै, लट्) लोकयति लोकयतः लोकयथः लोकयसि लोकयामि लोकयावः लोकृ (भाषायाम्, चुरादिगण, परस्मै, लोट्) लोकयताम् लोकम् लोक लोकयतु लोकय लोकयानि लोक (भाषायाम्, चुरादिगण, परस्मै, लङ्) अलोकयत् अलोकयताम् अलोकयः अलोकयतम् अलोकयम् अलोकयाव लोक (भाषायाम्, चुरादिगण, परस्मै, विधिलिङ्) लोकयेताम् लोकयेतम् लोकयेव लोकयेत् लोकयेः लोकयेयम् Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only लेषीरन् लेषीध्वम् लेषीमहि अलेषत अलेध्वम अलेष्महि अलेष्यन्त अलेष्यध्वम् अलेष्यामहि लोकयन्ति लोकयथ लोकयामः लोकयन्तु लोक लोकयाम अलोकयन् अलोकयत अलोकयाम लोकयेयुः लोकयेत लोकम ६११
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy