SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५९२ लक्ष (दर्शनाङ्कनयो:, चुरादिगण, परस्मै, लिट्) लक्षयाञ्चकार लक्षयाञ्चकर्थ लक्षयाञ्चकार लक्ष (दर्शनाङ्कनयो:, चुरादिगण, परस्मै, लुट् ) संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली अललक्षत् अललक्षः अललक्षम् लक्षयञ्चक्रतुः लक्षयाञ्चक्रथुः लक्षयाञ्चकृव लक्षयिता लक्षयितासि लक्षयितास्मि लक्ष ( दर्शनाङ्कनयो:, चुरादिगण, परस्मै, लृट्) लक्षयितारौ लक्षयितास्थः लक्षयितास्वः लक्षयते लक्षयसे लक्ष लक्ष्यात् लक्ष्यास्ताम् लक्ष्याः लक्ष्यास्तम् लक्ष्यासम् लक्ष्यास्व लक्ष (दर्शनाङ्कनयो:, चुरादिगण, परस्मै, लुङ्) लक्षयिष्यति लक्षयिष्यसि लक्षयिष्यामि लक्ष (दर्शनाङ्कनयोः, चुरादिगण, परस्मै, आशीर्लिङ्) लक्षयिष्यतः लक्षयिष्यथः लक्षयिष्यावः अललक्षताम् अललक्षम् अललक्षाव लक्ष (दर्शनाङ्कनयो:, चुरादिगण, परस्मै, लृङ् ) अलक्षयिष्यत् अलक्षयिष्यः अलक्षयिष्यम् Acharya Shri Kailassagarsuri Gyanmandir लक्ष ( दर्शनाङ्कनयो:, घुरादिगण, आत्मने, लट्) लक्षयेते लक्षयेथे लक्षयाव लक्षयाञ्चक्रुः लक्षयाञ्चक्र लक्षयाञ्चकृम For Private and Personal Use Only लक्षयितारः लक्षयितास्थ लक्षयितास्मः लक्षयिष्यन्ति लक्षयिष्यथ लक्षयिष्यामः लक्ष्यासुः लक्ष्यास्त लक्ष्यास्म अलक्षयिष्यताम् अलक्षयिष्यन् अलक्षयिष्यतम् अलक्षयिष्याव अललक्षन् अललक्षत अललक्षाम अक्षय अलक्षयिष्याम लक्षयन्ते लक्षवे लक्षयामहे
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy