SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५७१ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रच (प्रतियत्ने, चुरादिगण, आत्मने, आशीर्लिङ्) रचयिषीष्ट रचयिषीयास्ताम् रचयिषीरन् रचयिषीष्ठाः रचयिषीयास्थाम् रचयिषीध्वम् रचयिषीय रचयिषीवहि रचयिषीमहि रच (प्रतियत्ने, चुरादिगण, आत्मने, लुङ्) अररचत अररचेताम् अररचन्त अररचथाः अररचेथाम अररचध्वम् अररचे अररचावहि अररचामहि रच (प्रतियले, चुरादिगण, आत्मने, लुङ्) अरचयिष्यत अरचयिष्येताम् अरचयिष्यन्त अरचयिष्यथाः अरचयिष्येथाम् अरचयिष्यध्वम् अरचयिष्ये अरचयिष्यावहिं अरचयिष्यामहि रुच (दीप्तावभिप्रीतौ च, भ्वादिगण, आत्मने, लट्) रोचते रोचेते रोचन्ते रोचसे रोचेथे रोचध्वे रोचे रोचावहे राचाम रुच (दीप्तावभिप्रीतौ च, भ्वादिगण, आत्मने, लोट्) रोचताम् रोचेताम् रोचस्व रोचेथाम् रोचध्वम् रोचै रोचावहै रोचामहै रुच (दीप्तावभिप्रीतौ च, भ्वादिगण, आत्मने, लङ्) अरोचत अरोचेताम् अरोचन्त अरोचथाः अरोचेथाम् अरोचध्वम् अरोचे अरोचावहि अरोचामहि रुच (दीप्तावभिप्रीतौ च, भ्वादिगण, आत्मने, विधिलिङ्) रोचेत रोचेयाताम् रोचेरन् रोचेथाः रोचेवहि रोचेमहि रोचन्ताम् रोचेयाथाम् रोचेध्वम् रोचेय For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy