________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली रक्ष (पालने, भ्वादिगण, परस्मै, लट्)
रक्षिष्यति रक्षिष्यतः रक्षिष्यन्ति रक्षिष्यसि
रक्षिष्यथः रक्षिष्यथ रक्षिष्यामि रक्षिष्यावः रक्षिष्यामः रक्ष (पालने, भ्वादिगण, परस्मै, आशीर्लिङ्) रक्ष्यात्
रक्ष्यास्ताम् रक्ष्यासुः रक्ष्याः रक्ष्यास्तम्
रक्ष्यास्त रक्ष्यासम् रक्ष्यास्व
रक्ष्यास्म रक्ष (पालने, भ्वादिगण, परस्मै, लुङ्)
अरक्षीत् अरक्षिष्टाम् अरक्षिषुः अरक्षीः अरक्षिष्टम्
अरक्षिष्ट अरक्षिषम् अरक्षिष्व
अरक्षिष्म रक्ष (पालने, भ्वादिगण, परस्मै, लुङ)
अरक्षिष्यत् अरक्षिष्यताम् अरक्षिष्यन् अरक्षिष्यः अरक्षिष्यतम् अरक्षिष्यत
अरक्षिष्यम् अरक्षिष्याव अरक्षिष्याम रच (प्रतियत्ने, चुरादिगण, परस्मै, लट्) रचयति रचयतः
रचयन्ति रचयसि रचयथः
रचयथ रचयामि रचयावः
रचयामः रच (प्रतियने, चुरादिगण, परस्मै, लोट) रचयतु रचयताम्
रचयन्तु रचय रचयतम्
रचयत रचयानि रचयाव
रचयाम रच (प्रतियने, चुरादिगण, परस्मै, लङ्) अरचयत् अरचयताम
अरचयन अरचयः अरचयतम
अरचयत अरचयम् अरचयाव
अरचयाम
For Private and Personal Use Only